References

BhPr, 2, 3, 72.1
  vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau /Context
RArṇ, 11, 75.2
  sakampaśca vikampaśca pañcāvasthā rasasya tu //Context
RHT, 6, 14.1
  dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca /Context
RMañj, 6, 177.1
  kampavātapraśāntyarthaṃ nirvāte nivasetsadā /Context
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Context
RSK, 1, 49.2
  kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //Context