References

KaiNigh, 2, 69.2
  sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram //Context
KaiNigh, 2, 103.1
  kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā /Context
RAdhy, 1, 420.2
  tasya mastakamadhyācca gṛhītavyo hi mecakaḥ //Context
RAdhy, 1, 421.2
  tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake //Context
RAdhy, 1, 421.2
  tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake //Context
RAdhy, 1, 424.2
  tāpe ca mecakābhāve mriyante ca bubhukṣayā //Context
RājNigh, 13, 86.1
  añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā /Context