Fundstellen

RArṇ, 15, 81.2
  catuḥpale tu rudratvam īśaḥ pañcapale bhavet //Kontext
RCint, 3, 151.1
  śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt /Kontext
RCūM, 3, 5.1
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake /Kontext
RMañj, 1, 3.2
  tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /Kontext
RRÅ, V.kh., 1, 1.2
  īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //Kontext
RRÅ, V.kh., 1, 58.1
  pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /Kontext
RRS, 7, 4.3
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake //Kontext
RSK, 1, 1.1
  śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ /Kontext