Fundstellen

RPSudh, 1, 21.1
  sarva ekīkṛtā eva sarvakāryakarāḥ sadā /Kontext
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Kontext
RPSudh, 1, 115.2
  bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //Kontext
RPSudh, 2, 23.0
  sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //Kontext
RPSudh, 2, 49.2
  sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //Kontext
RPSudh, 4, 5.2
  taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //Kontext
RPSudh, 4, 7.2
  hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //Kontext
RPSudh, 4, 23.3
  tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param //Kontext
RPSudh, 4, 26.2
  sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //Kontext
RPSudh, 4, 83.1
  svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet /Kontext
RPSudh, 4, 100.3
  raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet //Kontext
RPSudh, 4, 101.1
  jāyate sarvakāryeṣu rogocchedakaraṃ sadā /Kontext
RPSudh, 6, 9.2
  yāni kāryakarāṇyeva satvāni kathitāni vai //Kontext
RPSudh, 6, 37.2
  evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //Kontext
RPSudh, 6, 80.3
  sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet //Kontext
RPSudh, 7, 11.2
  khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //Kontext