Fundstellen

ŚdhSaṃh, 2, 11, 7.1
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ /Kontext
ŚdhSaṃh, 2, 11, 9.2
  evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate //Kontext
ŚdhSaṃh, 2, 11, 13.1
  nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 19.2
  triṃśadvanopalairdeyaṃ jāyate hemabhasmakam //Kontext
ŚdhSaṃh, 2, 11, 101.1
  āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam /Kontext
ŚdhSaṃh, 2, 12, 21.1
  mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt /Kontext
ŚdhSaṃh, 2, 12, 24.2
  lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā //Kontext
ŚdhSaṃh, 2, 12, 38.1
  ekamekapuṭenaiva jāyate bhasma sūtakam /Kontext
ŚdhSaṃh, 2, 12, 67.2
  sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane //Kontext
ŚdhSaṃh, 2, 12, 73.1
  site pakṣe jāte candrabale tathā /Kontext
ŚdhSaṃh, 2, 12, 74.2
  rasāccej jāyate tāpastadā śarkarayā yutam //Kontext
ŚdhSaṃh, 2, 12, 267.1
  taruṇī ramayed bahvīḥ śukrahānirna jāyate /Kontext