Fundstellen

RRS, 10, 11.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Kontext
RRS, 11, 50.2
  kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //Kontext
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Kontext
RRS, 11, 100.1
  jalūkā jāyate divyā rāmājanamanoharā /Kontext
RRS, 2, 16.2
  nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //Kontext
RRS, 2, 42.2
  guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam //Kontext
RRS, 2, 80.2
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /Kontext
RRS, 2, 104.1
  svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /Kontext
RRS, 2, 105.1
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /Kontext
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Kontext
RRS, 2, 146.2
  śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //Kontext
RRS, 3, 27.2
  śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //Kontext
RRS, 3, 115.1
  kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ /Kontext
RRS, 3, 135.1
  iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /Kontext
RRS, 3, 152.2
  śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //Kontext
RRS, 3, 155.2
  arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam //Kontext
RRS, 4, 73.2
  jāyate nātra saṃdeho yogasyāsya prabhāvataḥ //Kontext
RRS, 5, 5.1
  brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /Kontext
RRS, 5, 8.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Kontext
RRS, 5, 15.3
  jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //Kontext
RRS, 5, 23.1
  himālayādikūṭeṣu yadrūpaṃ jāyate hi tat /Kontext
RRS, 5, 33.1
  jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ /Kontext
RRS, 5, 36.2
  triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām //Kontext
RRS, 5, 37.2
  mārayetpuṭayogena nirutthaṃ jāyate dhruvam //Kontext
RRS, 5, 39.2
  caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam //Kontext
RRS, 5, 49.3
  pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate //Kontext
RRS, 5, 118.3
  śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //Kontext
RRS, 5, 124.2
  puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate //Kontext
RRS, 5, 135.3
  kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam //Kontext
RRS, 5, 151.3
  taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet //Kontext
RRS, 5, 178.1
  raktaṃ tajjāyate bhasma kapotacchāyameva vā /Kontext
RRS, 5, 178.2
  nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam //Kontext
RRS, 5, 183.2
  mārayetpuṭayogena nirutthaṃ jāyate tathā //Kontext
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Kontext
RRS, 5, 212.1
  kāṃsyārkarītilohāhijātaṃ tadvartalohakam /Kontext
RRS, 8, 23.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Kontext
RRS, 8, 52.1
  pataṅgīkalkato jātā lohe tāre ca hematā /Kontext
RRS, 9, 16.3
  jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //Kontext