Fundstellen

RCint, 2, 3.0
  no previewKontext
RCint, 3, 12.4
  jāyate kāryakartā ca hy anyathā kāryanāśanaḥ //Kontext
RCint, 3, 37.2
  dīpanaṃ jāyate samyak sūtarājasya jāraṇe //Kontext
RCint, 3, 38.2
  dīpanaṃ jāyate tasya rasarājasya cottamam //Kontext
RCint, 3, 42.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Kontext
RCint, 3, 56.1
  tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /Kontext
RCint, 3, 117.2
  etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //Kontext
RCint, 3, 138.1
  rañjitaṃ jāyate tattu rasarājasya rañjanam /Kontext
RCint, 3, 166.2
  rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //Kontext
RCint, 3, 184.2
  pītāntaṃ vamanaṃ tena jāyate kleśavarjitam //Kontext
RCint, 3, 189.1
  iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /Kontext
RCint, 3, 201.2
  trisaptāhādvarārohe kāmāndho jāyate naraḥ //Kontext
RCint, 3, 202.1
  nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /Kontext
RCint, 3, 202.2
  maithunāccalite śukre jāyate prāṇasaṃśayaḥ //Kontext
RCint, 3, 206.2
  tāmbūlāntargate sūte kiṭṭabandho na jāyate //Kontext
RCint, 4, 29.1
  sarvarogaharaṃ vyoma jāyate yogavāhakam /Kontext
RCint, 4, 36.2
  goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ //Kontext
RCint, 5, 13.2
  trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //Kontext
RCint, 5, 16.2
  tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati //Kontext
RCint, 5, 19.2
  mardayedghṛtayogena jāyate gandhapiṣṭikā //Kontext
RCint, 5, 21.3
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //Kontext
RCint, 6, 7.2
  viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate //Kontext
RCint, 6, 23.2
  svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate //Kontext
RCint, 6, 26.2
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Kontext
RCint, 6, 39.2
  udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //Kontext
RCint, 6, 45.2
  āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //Kontext
RCint, 6, 54.3
  evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam //Kontext
RCint, 6, 70.2
  āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam //Kontext
RCint, 7, 37.2
  aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //Kontext
RCint, 7, 42.1
  tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /Kontext
RCint, 7, 49.2
  mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām //Kontext
RCint, 7, 70.2
  muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //Kontext
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Kontext
RCint, 8, 157.2
  kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //Kontext
RCint, 8, 194.2
  śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //Kontext
RCint, 8, 195.1
  madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /Kontext
RCint, 8, 216.1
  dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ /Kontext
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Kontext
RCint, 8, 276.2
  śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //Kontext