Fundstellen

RAdhy, 1, 14.2
  tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //Kontext
RAdhy, 1, 16.2
  sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ //Kontext
RAdhy, 1, 18.2
  mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām //Kontext
RAdhy, 1, 19.1
  pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt /Kontext
RAdhy, 1, 21.1
  jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam /Kontext
RAdhy, 1, 46.2
  tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ //Kontext
RAdhy, 1, 69.2
  vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ //Kontext
RAdhy, 1, 70.2
  jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm //Kontext
RAdhy, 1, 76.1
  svedanair vahnir utpanno raso jāto bubhukṣitaḥ /Kontext
RAdhy, 1, 89.1
  atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ /Kontext
RAdhy, 1, 115.2
  trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham //Kontext
RAdhy, 1, 116.2
  svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ //Kontext
RAdhy, 1, 126.1
  kāñjike jāyate tu nityaśaḥ /Kontext
RAdhy, 1, 150.2
  pāśito rāgasahano jāto rāgaśca jīryati //Kontext
RAdhy, 1, 156.1
  jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam /Kontext
RAdhy, 1, 169.1
  jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /Kontext
RAdhy, 1, 174.2
  kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //Kontext
RAdhy, 1, 223.2
  evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //Kontext
RAdhy, 1, 259.1
  na bandho jāyate hemno jātaṃ taddravarūpitam /Kontext
RAdhy, 1, 259.1
  na bandho jāyate hemno jātaṃ taddravarūpitam /Kontext
RAdhy, 1, 259.2
  iyaṃ hemadrutir jātā tajjñairniṣpāditā kila //Kontext
RAdhy, 1, 267.2
  itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //Kontext
RAdhy, 1, 269.2
  jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ //Kontext
RAdhy, 1, 287.1
  vidhinā tripatho jātyo hīrako jāyate sphuṭam /Kontext
RAdhy, 1, 324.1
  tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /Kontext
RAdhy, 1, 334.2
  hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai //Kontext
RAdhy, 1, 367.1
  dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ /Kontext
RAdhy, 1, 370.2
  evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate //Kontext
RAdhy, 1, 394.2
  tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā //Kontext
RAdhy, 1, 419.1
  drutirjātā śvetadhānyābhrakodbhavā /Kontext
RAdhy, 1, 424.1
  tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /Kontext
RAdhy, 1, 428.2
  vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati //Kontext
RAdhy, 1, 430.2
  jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa //Kontext
RAdhy, 1, 435.2
  gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ //Kontext
RAdhy, 1, 438.1
  ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ /Kontext
RAdhy, 1, 450.1
  vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ /Kontext
RAdhy, 1, 456.1
  ādatte niyataṃ velaṃ valistasya na jāyate /Kontext
RAdhy, 1, 457.1
  śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /Kontext
RAdhy, 1, 458.2
  ca ṣoṭo jāto 'yamadbhutaḥ //Kontext