References

ÅK, 1, 26, 186.2
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā //Context
RAdhy, 1, 414.2
  kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ //Context
RAdhy, 1, 415.2
  pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati //Context
RAdhy, 1, 415.2
  pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati //Context
RArṇ, 1, 25.2
  na sidhyati raso devi pibanti mṛgatṛṣṇikām //Context
RArṇ, 1, 26.1
  gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /Context
RArṇ, 12, 194.3
  āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ //Context
RArṇ, 12, 195.1
  pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /Context
RArṇ, 12, 245.4
  mardayettena toyena pibettattu vicakṣaṇaḥ //Context
RArṇ, 12, 252.1
  nirvāte toyamādāya añjalitritayaṃ pibet /Context
RArṇ, 12, 252.2
  pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //Context
RArṇ, 12, 265.1
  varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /Context
RArṇ, 12, 294.1
  kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /Context
RArṇ, 12, 301.1
  yaḥ pibet prātarutthāya śailāmbuculukatrayam /Context
RArṇ, 6, 65.2
  pītaṃ tadamṛtaṃ devairamaratvam upāgatam //Context
RArṇ, 6, 66.1
  pibatāṃ bindavo devi patitā bhūmimaṇḍale /Context
RArṇ, 7, 39.1
  kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /Context
RCint, 3, 184.1
  nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /Context
RCint, 3, 184.2
  pītāntaṃ vamanaṃ tena jāyate kleśavarjitam //Context
RCint, 3, 222.2
  sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //Context
RCint, 3, 223.2
  ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet //Context
RCint, 3, 224.2
  tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām //Context
RCint, 7, 43.1
  viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /Context
RCint, 7, 44.1
  putrajīvakamajjā vā pīto nimbukavāriṇā /Context
RCint, 8, 48.3
  rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet //Context
RCint, 8, 100.2
  bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //Context
RCint, 8, 172.5
  kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat //Context
RCint, 8, 178.1
  prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam /Context
RCint, 8, 185.1
  yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /Context
RCint, 8, 230.2
  tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //Context
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Context
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Context
RCint, 8, 258.1
  rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /Context
RCūM, 10, 71.2
  pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā //Context
RCūM, 10, 71.2
  pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā //Context
RCūM, 11, 11.1
  apathyādanyathā hanyāt pītaṃ hālāhalaṃ yathā /Context
RCūM, 11, 24.2
  ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā //Context
RCūM, 11, 26.2
  dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam //Context
RCūM, 11, 77.2
  kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ //Context
RCūM, 13, 33.2
  citrakārdrakarasopetaṃ pītaṃ rājikayā mitam //Context
RCūM, 14, 5.1
  visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /Context
RCūM, 14, 66.1
  barbūratvagrasaḥ peyo vireke takrasaṃyutam /Context
RCūM, 14, 127.1
  kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /Context
RCūM, 15, 12.1
  pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /Context
RHT, 4, 11.1
  sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /Context
RMañj, 2, 43.1
  tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /Context
RMañj, 4, 33.2
  atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //Context
RMañj, 6, 34.1
  ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /Context
RMañj, 6, 53.2
  śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /Context
RMañj, 6, 73.1
  dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu /Context
RMañj, 6, 164.2
  pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //Context
RMañj, 6, 197.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Context
RMañj, 6, 201.3
  māṣadvayaṃ saindhavatakrapītam khalu bhojanānte //Context
RMañj, 6, 220.2
  ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //Context
RMañj, 6, 263.1
  vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /Context
RMañj, 6, 267.2
  pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //Context
RMañj, 6, 306.2
  gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam //Context
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Context
RMañj, 6, 332.1
  raso vidyādharo nāma godugdhaṃ ca pibedanu /Context
RMañj, 6, 335.2
  gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //Context
RMañj, 6, 342.3
  gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā //Context
RMañj, 6, 344.2
  pibecca cullikān yāvat tāvadvārānvirecayet //Context
RPSudh, 2, 84.2
  śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā //Context
RPSudh, 5, 10.1
  viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam /Context
RPSudh, 5, 69.1
  sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca /Context
RPSudh, 6, 42.2
  mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ //Context
RPSudh, 6, 62.2
  bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet //Context
RRÅ, V.kh., 12, 32.2
  khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam //Context
RRÅ, V.kh., 14, 31.2
  rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //Context
RRS, 2, 119.1
  pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā /Context
RRS, 2, 119.1
  pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā /Context
RRS, 3, 23.2
  apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā //Context
RRS, 3, 36.2
  ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā //Context
RRS, 3, 125.2
  kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ //Context
RRS, 5, 6.1
  visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /Context
RSK, 1, 50.2
  pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //Context
RSK, 3, 5.2
  atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet //Context
RSK, 3, 13.2
  tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ //Context
ŚdhSaṃh, 2, 11, 104.1
  cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ /Context
ŚdhSaṃh, 2, 12, 79.1
  sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet /Context
ŚdhSaṃh, 2, 12, 169.2
  sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham //Context
ŚdhSaṃh, 2, 12, 190.1
  triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /Context
ŚdhSaṃh, 2, 12, 207.2
  ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam //Context
ŚdhSaṃh, 2, 12, 211.1
  mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet /Context
ŚdhSaṃh, 2, 12, 215.1
  raso vidyādharo nāma gomūtraṃ ca pibedanu /Context
ŚdhSaṃh, 2, 12, 221.1
  vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /Context
ŚdhSaṃh, 2, 12, 229.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Context
ŚdhSaṃh, 2, 12, 259.1
  pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet /Context
ŚdhSaṃh, 2, 12, 265.2
  sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet //Context
ŚdhSaṃh, 2, 12, 274.2
  tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //Context
ŚdhSaṃh, 2, 12, 285.1
  palamātraṃ varākvāthaṃ pibedasyānupānakam /Context