Fundstellen

RRS, 10, 25.1
  mūṣā yā gostanākārā śikhāyuktapidhānakā /Kontext
RRS, 10, 58.1
  goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Kontext
RRS, 10, 74.2
  karkaṭīśiśumārī ca gośūkaranarodbhavā /Kontext
RRS, 10, 75.2
  go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet //Kontext
RRS, 11, 90.2
  aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet //Kontext
RRS, 11, 101.1
  triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /Kontext
RRS, 11, 123.1
  arcayitvā yathāśakti devagobrāhmaṇānapi /Kontext
RRS, 11, 125.1
  gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /Kontext
RRS, 2, 16.2
  nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //Kontext
RRS, 2, 17.1
  triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /Kontext
RRS, 2, 37.1
  paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /Kontext
RRS, 2, 47.1
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /Kontext
RRS, 2, 66.1
  mocamoraṭapālāśakṣāragomūtrabhāvitam /Kontext
RRS, 2, 83.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Kontext
RRS, 2, 102.1
  śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /Kontext
RRS, 2, 110.0
  kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //Kontext
RRS, 2, 124.3
  gomahiṣyājamūtreṣu śudhyate pañcakharparam //Kontext
RRS, 2, 155.2
  samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //Kontext
RRS, 3, 49.0
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //Kontext
RRS, 3, 69.1
  gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /Kontext
RRS, 3, 110.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Kontext
RRS, 3, 161.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Kontext
RRS, 4, 53.0
  gomedaḥsamarāgatvādgomedaṃ ratnamucyate //Kontext
RRS, 4, 54.1
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RRS, 4, 60.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //Kontext
RRS, 5, 29.1
  taile takre gavāṃ mūtre hyāranāle kulatthaje /Kontext
RRS, 5, 52.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RRS, 5, 56.1
  tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /Kontext
RRS, 5, 106.1
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /Kontext
RRS, 5, 122.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Kontext
RRS, 5, 127.1
  gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /Kontext
RRS, 5, 142.1
  triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam /Kontext
RRS, 5, 143.1
  suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam /Kontext
RRS, 5, 150.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Kontext
RRS, 5, 151.1
  gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /Kontext
RRS, 5, 165.1
  gomūlakaśilādhātujalaiḥ samyagvimardayet /Kontext
RRS, 5, 167.2
  gotakrapiṣṭarajanīsāreṇa saha pāyayet //Kontext
RRS, 5, 209.0
  taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati //Kontext