Fundstellen

RCūM, 10, 16.2
  nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //Kontext
RCūM, 10, 17.1
  triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /Kontext
RCūM, 10, 22.2
  paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //Kontext
RCūM, 10, 34.1
  saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /Kontext
RCūM, 10, 49.2
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //Kontext
RCūM, 10, 57.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Kontext
RCūM, 10, 75.2
  nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //Kontext
RCūM, 10, 95.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /Kontext
RCūM, 11, 88.1
  gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /Kontext
RCūM, 12, 48.1
  gomedaḥsamarāgatvād gomedaṃ ratnamucyate /Kontext
RCūM, 12, 48.2
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RCūM, 12, 54.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //Kontext
RCūM, 13, 24.1
  nirvāpya goghṛte samyag dvādaśābdapurātane /Kontext
RCūM, 14, 63.2
  pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam //Kontext
RCūM, 14, 98.2
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //Kontext
RCūM, 14, 110.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Kontext
RCūM, 14, 118.1
  tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /Kontext
RCūM, 14, 140.2
  gomūtrakaśilādhātujalaiḥ samyagvimardayet //Kontext
RCūM, 14, 143.1
  gotakrapiṣṭarajanīsāreṇa saha pāyayet /Kontext
RCūM, 14, 178.1
  taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati /Kontext
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Kontext
RCūM, 16, 22.1
  sarvāmlagojalopetakāñjikaiḥ svedayettryaham /Kontext
RCūM, 16, 96.1
  pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ /Kontext
RCūM, 5, 120.1
  mūṣā yā gostanākārā śikhāyuktapidhānakā /Kontext
RCūM, 5, 156.1
  goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Kontext
RCūM, 9, 2.1
  go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet /Kontext