References

RCint, 3, 66.1
  mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam /Context
RCint, 3, 67.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Context
RCint, 3, 75.1
  gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /Context
RCint, 3, 103.1
  paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /Context
RCint, 3, 221.2
  gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param //Context
RCint, 3, 222.1
  sindhukarkoṭigomūtraṃ kāravellīrasaplutam /Context
RCint, 4, 32.2
  goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa //Context
RCint, 6, 3.2
  niṣiñcettaptatailāni taile takre gavāṃ jale //Context
RCint, 6, 11.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RCint, 6, 17.1
  sarvābhāve niṣektavyaṃ kṣīratailājyagojale /Context
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Context
RCint, 6, 69.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Context
RCint, 7, 8.1
  yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /Context
RCint, 7, 8.2
  na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ //Context
RCint, 7, 10.0
  gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //Context
RCint, 7, 17.1
  gośṛṅgāgre'tha saṃkṣipte pravartate /Context
RCint, 7, 17.2
  kando laghur gostanavad raktaśṛṅgīti tadviṣam //Context
RCint, 7, 21.2
  tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //Context
RCint, 7, 67.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //Context
RCint, 7, 98.1
  naramūtre ca gomūtre jalāmle vā sasaindhave /Context
RCint, 7, 121.1
  srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /Context
RCint, 8, 154.2
  godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //Context
RCint, 8, 223.1
  gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /Context
RCint, 8, 258.1
  rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /Context