References

ÅK, 1, 26, 171.1
  mūṣā yā gostanākārā śikhāyuktapidhānakā /Context
ÅK, 1, 26, 231.1
  goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Context
ÅK, 2, 1, 16.2
  meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //Context
ÅK, 2, 1, 44.2
  tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām //Context
ÅK, 2, 1, 82.1
  gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā /Context
ÅK, 2, 1, 105.2
  taile takre gavāṃ mūtre kaulutthe vāmlakāñjike //Context
ÅK, 2, 1, 111.1
  godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /Context
ÅK, 2, 1, 121.2
  snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //Context
ÅK, 2, 1, 143.2
  kāsamardarasaiḥ pañca varāgomūtrakairapi //Context
ÅK, 2, 1, 144.2
  ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam //Context
ÅK, 2, 1, 153.1
  gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari /Context
ÅK, 2, 1, 153.2
  kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //Context
ÅK, 2, 1, 165.2
  sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam //Context
ÅK, 2, 1, 171.1
  dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ /Context
ÅK, 2, 1, 178.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /Context
ÅK, 2, 1, 178.2
  paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ //Context
ÅK, 2, 1, 207.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanam /Context
ÅK, 2, 1, 213.2
  gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam /Context
ÅK, 2, 1, 247.1
  mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham /Context
ÅK, 2, 1, 314.2
  gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ //Context
ÅK, 2, 1, 356.1
  godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /Context