Fundstellen

RArṇ, 1, 22.2
  tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //Kontext
RArṇ, 1, 25.2
  na sidhyati raso devi pibanti mṛgatṛṣṇikām //Kontext
RArṇ, 1, 47.2
  āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale //Kontext
RArṇ, 10, 10.3
  iti yo vetti tattvena tasya sidhyati sūtakaḥ //Kontext
RArṇ, 11, 112.1
  tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet /Kontext
RArṇ, 12, 299.1
  tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /Kontext
RArṇ, 12, 365.2
  ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //Kontext
RArṇ, 12, 369.2
  śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //Kontext
RArṇ, 14, 45.2
  kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane //Kontext
RArṇ, 17, 49.2
  anena siddhakalkena tārāriṣṭaṃ tu yojayet //Kontext
RArṇ, 17, 157.2
  rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /Kontext
RArṇ, 17, 160.2
  vāpayet siddhasūtena śalākāṃ caiva cālayet //Kontext
RArṇ, 4, 23.1
  mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /Kontext
RArṇ, 6, 88.1
  anena siddhakalkena mūṣālepaṃ tu kārayet /Kontext
RArṇ, 6, 100.1
  anena siddhakalkena veṣṭitaṃ bṛhatīphale /Kontext