Fundstellen

RCūM, 10, 24.2
  tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ //Kontext
RCūM, 10, 32.1
  vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /Kontext
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Kontext
RCūM, 11, 24.2
  ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā //Kontext
RCūM, 11, 25.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau /Kontext
RCūM, 11, 93.2
  mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī //Kontext
RCūM, 13, 68.2
  svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ //Kontext
RCūM, 13, 69.1
  mardayitvā viśoṣyātha pīlumūlajalaistathā /Kontext
RCūM, 13, 69.2
  tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ //Kontext
RCūM, 13, 69.2
  tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ //Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 79.1
  muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /Kontext
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext
RCūM, 14, 120.1
  kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā /Kontext
RCūM, 14, 129.2
  hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //Kontext
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RCūM, 14, 215.2
  śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //Kontext
RCūM, 14, 222.2
  mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ //Kontext
RCūM, 3, 11.1
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Kontext
RCūM, 4, 59.1
  kumārīmūlatoyena mardayedekavāsaram /Kontext
RCūM, 4, 90.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Kontext
RCūM, 5, 19.1
  tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /Kontext
RCūM, 5, 116.1
  balābdadhāvanīmūlair vajradrāvaṇakrauñcikā /Kontext
RCūM, 5, 126.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Kontext