Fundstellen

RPSudh, 1, 20.2
  pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //Kontext
RPSudh, 1, 92.2
  gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //Kontext
RPSudh, 1, 103.1
  dhātuvādavidhānena lohakṛt dehakṛnna hi /Kontext
RPSudh, 1, 103.1
  dhātuvādavidhānena lohakṛt dehakṛnna hi /Kontext
RPSudh, 1, 142.0
  siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //Kontext
RPSudh, 1, 162.1
  yāvanmānena lohasya gadyāṇe vedhakṛdbhavet /Kontext
RPSudh, 2, 49.2
  sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //Kontext
RPSudh, 3, 18.0
  sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //Kontext
RPSudh, 3, 21.2
  sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //Kontext
RPSudh, 3, 21.2
  sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //Kontext
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Kontext
RPSudh, 4, 117.2
  kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //Kontext
RPSudh, 5, 4.1
  śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /Kontext
RPSudh, 5, 27.2
  vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //Kontext
RPSudh, 7, 35.2
  rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //Kontext