Fundstellen

ÅK, 1, 26, 216.2
  gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī //Kontext
ÅK, 2, 1, 320.3
  vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam //Kontext
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Kontext
KaiNigh, 2, 96.1
  madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /Kontext
KaiNigh, 2, 137.1
  śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā /Kontext
KaiNigh, 2, 138.1
  pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ /Kontext
RHT, 10, 11.1
  tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /Kontext
RPSudh, 5, 6.2
  śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /Kontext
RRÅ, V.kh., 1, 1.1
  yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /Kontext