Fundstellen

BhPr, 2, 3, 154.1
  mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ /Kontext
BhPr, 2, 3, 157.2
  dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ //Kontext
KaiNigh, 2, 98.1
  saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam /Kontext
RArṇ, 17, 83.2
  kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam //Kontext
RArṇ, 9, 5.2
  śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham //Kontext
RArṇ, 9, 8.1
  gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam /Kontext
RCūM, 14, 51.2
  tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ //Kontext
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Kontext
RPSudh, 4, 109.1
  śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /Kontext
RPSudh, 5, 38.1
  sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam /Kontext
RRÅ, V.kh., 10, 87.1
  śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam /Kontext
RRÅ, V.kh., 13, 91.2
  sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham //Kontext
RRÅ, V.kh., 19, 57.0
  svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet //Kontext
RRÅ, V.kh., 3, 123.1
  kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam /Kontext
RRÅ, V.kh., 7, 34.2
  śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet //Kontext