References

ÅK, 2, 1, 50.1
  tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam /Context
ÅK, 2, 1, 197.1
  capalā bahubhedā ca sarvalohasvarūpataḥ /Context
BhPr, 1, 8, 123.1
  abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam /Context
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Context
BhPr, 1, 8, 188.2
  muktāśuktistathā śaṅkha ityādīni bahūnyapi //Context
BhPr, 2, 3, 168.1
  bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet /Context
RAdhy, 1, 416.1
  sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ /Context
RArṇ, 11, 137.1
  bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /Context
RArṇ, 12, 344.2
  bahuvarṣasahasrāṇi nirvalīpalito bhavet //Context
RArṇ, 14, 155.2
  bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate //Context
RArṇ, 6, 106.1
  sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ /Context
RArṇ, 7, 18.2
  granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ //Context
RArṇ, 7, 52.2
  sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RArṇ, 9, 13.1
  bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā /Context
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Context
RājNigh, 13, 165.2
  avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt //Context
RājNigh, 13, 214.1
  nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam /Context
RājNigh, 13, 218.2
  yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ //Context
RCint, 3, 54.2
  yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //Context
RCint, 3, 71.1
  bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā /Context
RCint, 3, 227.1
  kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam /Context
RCint, 4, 2.2
  sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //Context
RCint, 4, 37.2
  pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //Context
RCint, 4, 38.1
  nijarasabahuparibhāvitasuradālīcūrṇavāpena /Context
RCint, 8, 104.2
  subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //Context
RCint, 8, 190.2
  saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //Context
RCūM, 10, 36.2
  vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ //Context
RCūM, 11, 30.2
  durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam //Context
RCūM, 11, 33.1
  tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /Context
RCūM, 11, 73.1
  rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam /Context
RCūM, 13, 40.3
  bahunātra kimuktena sarvarogavināśanam //Context
RCūM, 15, 45.2
  tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //Context
RCūM, 15, 66.2
  tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //Context
RHT, 3, 27.1
  itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā /Context
RHT, 4, 12.1
  bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ /Context
RHT, 7, 6.1
  tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /Context
RKDh, 1, 1, 76.3
  koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā /Context
RKDh, 1, 2, 7.1
  śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /Context
RKDh, 1, 2, 8.1
  bhūrandhraṃ bahurandhraṃ ca trinālaṃ cāṣṭanālakam /Context
RKDh, 1, 2, 44.4
  subahuprayāsadoṣād ūrdhvaṃ palatrayodaśakāt //Context
RMañj, 6, 241.1
  balino bahudoṣasya vayaḥsthasya śarīriṇaḥ /Context
RMañj, 6, 295.2
  taruṇī ramate bahvīrvīryahānirna jāyate //Context
RPSudh, 2, 53.1
  milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ /Context
RPSudh, 2, 79.1
  tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ /Context
RPSudh, 4, 101.2
  nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ //Context
RPSudh, 5, 25.2
  sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //Context
RPSudh, 6, 3.1
  dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /Context
RRÅ, R.kh., 1, 19.1
  anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /Context
RRÅ, V.kh., 10, 74.1
  bāṣpāṇāṃ budbudānāṃ ca bahūnām udgamo yadā /Context
RRÅ, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Context
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Context
RRS, 3, 41.3
  durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam //Context
RRS, 3, 71.2
  tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam //Context
RRS, 3, 117.0
  rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam //Context
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RRS, 5, 126.2
  bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ //Context
RSK, 1, 51.1
  yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ /Context
ŚdhSaṃh, 2, 12, 92.1
  mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet /Context
ŚdhSaṃh, 2, 12, 267.1
  taruṇī ramayed bahvīḥ śukrahānirna jāyate /Context
ŚdhSaṃh, 2, 12, 275.1
  ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati /Context