Fundstellen

ÅK, 2, 1, 219.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam /Kontext
BhPr, 1, 8, 164.1
  dhanārthino janāḥ sarve ramante'sminnatīva yat /Kontext
BhPr, 1, 8, 171.1
  vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt /Kontext
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Kontext
RArṇ, 15, 205.2
  evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet //Kontext
RājNigh, 13, 142.1
  dhanārthino janāḥ sarve ramante'sminnatīva yat /Kontext
RājNigh, 13, 143.2
  śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca //Kontext
RCūM, 16, 98.2
  vinihanti na sandehaḥ kuryācchatadhanaṃ naram //Kontext
RMañj, 1, 9.2
  sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //Kontext
RPSudh, 2, 51.1
  kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam /Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RRÅ, V.kh., 1, 20.1
  kurvanti yadi mohena nāśayanti svakaṃ dhanam /Kontext
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Kontext
RRÅ, V.kh., 19, 137.1
  dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam /Kontext
RRÅ, V.kh., 19, 140.2
  tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //Kontext
RSK, 1, 51.2
  tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam //Kontext