References

ÅK, 1, 26, 30.2
  viśālavadane bhāṇḍe toyapūrṇe niveśayet //Context
ÅK, 1, 26, 100.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Context
ÅK, 1, 26, 107.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
ÅK, 1, 26, 226.2
  pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Context
ÅK, 2, 1, 18.2
  sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet //Context
BhPr, 1, 8, 193.0
  yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ //Context
BhPr, 2, 3, 25.2
  vanopalasahasreṇa pūrṇe madhye vidhārayet //Context
BhPr, 2, 3, 32.1
  bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet /Context
BhPr, 2, 3, 36.1
  sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam /Context
BhPr, 2, 3, 146.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Context
MPālNigh, 4, 68.2
  granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ //Context
RAdhy, 1, 248.2
  prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ //Context
RAdhy, 1, 248.2
  prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ //Context
RAdhy, 1, 278.1
  chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam /Context
RAdhy, 1, 470.2
  tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset //Context
RArṇ, 12, 281.1
  gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /Context
RArṇ, 16, 24.2
  tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam //Context
RArṇ, 17, 154.1
  mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām /Context
RArṇ, 4, 7.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Context
RArṇ, 4, 28.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
RCint, 3, 15.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt //Context
RCint, 3, 73.3
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet /Context
RCūM, 5, 4.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Context
RCūM, 5, 30.2
  viśālavadane bhāṇḍe toyapūrṇe niveśayet //Context
RCūM, 5, 77.2
  pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ //Context
RCūM, 5, 94.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Context
RCūM, 5, 148.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Context
RCūM, 5, 151.1
  pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet /Context
RCūM, 5, 151.2
  vinyaset kumudīṃ tatra puṭanadravyapūritām //Context
RHT, 6, 2.2
  sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā //Context
RHT, 6, 16.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Context
RHT, 6, 17.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //Context
RKDh, 1, 1, 22.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Context
RKDh, 1, 1, 23.2
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Context
RKDh, 1, 1, 25.1
  dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /Context
RKDh, 1, 1, 28.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Context
RKDh, 1, 1, 30.1
  pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ /Context
RKDh, 1, 1, 60.2
  cullyām āropayet pātraṃ gambhīraṃ kalkapūritam /Context
RKDh, 1, 1, 67.6
  rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset /Context
RKDh, 1, 1, 77.2
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
RKDh, 1, 1, 86.2
  pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /Context
RKDh, 1, 1, 89.2
  rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //Context
RKDh, 1, 1, 104.2
  jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet /Context
RKDh, 1, 1, 107.2
  upariṣṭād vanotthānair aṅgāraiḥ pūrṇakharparam //Context
RKDh, 1, 1, 112.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Context
RKDh, 1, 1, 113.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ //Context
RKDh, 1, 1, 148.7
  jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /Context
RKDh, 1, 2, 38.1
  pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset /Context
RKDh, 1, 2, 41.3
  sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām /Context
RMañj, 1, 4.2
  anekarasapūrṇeyaṃ kriyate rasamañjarī //Context
RMañj, 6, 14.2
  bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam //Context
RMañj, 6, 298.1
  bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet /Context
RPSudh, 10, 50.1
  garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /Context
RPSudh, 2, 97.2
  khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //Context
RPSudh, 2, 98.1
  madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet /Context
RPSudh, 3, 24.1
  sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /Context
RPSudh, 7, 32.1
  kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam /Context
RRÅ, R.kh., 3, 5.1
  tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /Context
RRÅ, R.kh., 4, 23.1
  tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /Context
RRÅ, V.kh., 11, 4.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Context
RRÅ, V.kh., 11, 34.2
  pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ //Context
RRÅ, V.kh., 17, 47.2
  udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam //Context
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Context
RRS, 10, 53.2
  pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Context
RRS, 10, 54.2
  pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet /Context
RRS, 10, 60.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
RRS, 9, 10.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Context
RRS, 9, 36.1
  pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /Context
RSK, 1, 51.2
  tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam //Context