References

RCint, 5, 14.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RCint, 6, 4.1
  kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak /Context
RCint, 6, 5.2
  saptadhābhiniṣiktāni śuddhim āyāntyanuttamām //Context
RCint, 6, 6.2
  saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //Context
RCint, 6, 6.2
  saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //Context
RCint, 6, 7.1
  varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu /Context
RCint, 7, 57.1
  vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /Context
RCint, 7, 60.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Context
RCint, 7, 63.1
  hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /Context
RCint, 8, 53.2
  śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak //Context