References

ÅK, 2, 1, 22.1
  ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ /Context
ÅK, 2, 1, 26.1
  ādāya matsyapittena saptadhā bhāvyamātape /Context
ÅK, 2, 1, 37.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
ÅK, 2, 1, 70.2
  bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā //Context
ÅK, 2, 1, 79.1
  saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye /Context
ÅK, 2, 1, 118.2
  bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā //Context
ÅK, 2, 1, 148.1
  yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet /Context
ÅK, 2, 1, 168.2
  pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ //Context
ÅK, 2, 1, 176.1
  mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam /Context
BhPr, 2, 3, 16.2
  saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ //Context
BhPr, 2, 3, 231.2
  bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati //Context
BhPr, 2, 3, 244.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Context
RAdhy, 1, 386.2
  kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam //Context
RAdhy, 1, 391.1
  saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /Context
RAdhy, 1, 445.2
  kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā //Context
RArṇ, 10, 54.2
  tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //Context
RArṇ, 11, 43.1
  citrakārdrakamūlānāmekaikena tu saptadhā /Context
RArṇ, 11, 184.2
  taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet //Context
RArṇ, 11, 198.3
  bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ //Context
RArṇ, 12, 6.2
  saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ /Context
RArṇ, 12, 41.1
  narasārarasastanye bhāvanāḥ saptadhā pṛthak /Context
RArṇ, 12, 101.2
  gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet //Context
RArṇ, 15, 17.2
  saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ //Context
RArṇ, 15, 90.1
  bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /Context
RArṇ, 15, 92.2
  bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //Context
RArṇ, 17, 86.1
  niṣiktaṃ śiṃśapātaile saptadhā prativāpitam /Context
RArṇ, 6, 128.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Context
RArṇ, 7, 75.1
  snukkṣīrakaṭukālāburasayoḥ saptadhā pṛthak /Context
RArṇ, 7, 114.2
  saptadhā parivāpena śodhayanti bhujaṃgamam //Context
RājNigh, 13, 37.2
  kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā //Context
RājNigh, 13, 209.2
  śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā //Context
RCint, 5, 14.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RCint, 6, 4.1
  kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak /Context
RCint, 6, 5.2
  saptadhābhiniṣiktāni śuddhim āyāntyanuttamām //Context
RCint, 6, 6.2
  saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //Context
RCint, 6, 6.2
  saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //Context
RCint, 6, 7.1
  varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu /Context
RCint, 7, 57.1
  vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /Context
RCint, 7, 60.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Context
RCint, 7, 63.1
  hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /Context
RCint, 8, 53.2
  śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak //Context
RCūM, 11, 12.1
  tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /Context
RCūM, 12, 11.2
  snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam //Context
RCūM, 12, 45.2
  mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam //Context
RCūM, 12, 46.2
  cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā //Context
RCūM, 14, 175.2
  mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //Context
RCūM, 16, 5.2
  taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret //Context
RKDh, 1, 1, 183.3
  saptadhā lepitā śuṣkā saiva karpaṭamṛtsnayā //Context
RMañj, 3, 13.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RMañj, 5, 2.2
  taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā //Context
RMañj, 5, 27.1
  agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā /Context
RMañj, 5, 48.2
  śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet //Context
RMañj, 5, 56.3
  puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //Context
RMañj, 6, 72.1
  eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape /Context
RMañj, 6, 100.2
  ātape saptadhā tīvre mardayed ghaṭikādvayam //Context
RMañj, 6, 103.1
  pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /Context
RMañj, 6, 150.1
  balārasaiḥ saptadhaivam apāmārgarasais tridhā /Context
RMañj, 6, 162.1
  kapitthavijayādrāvairbhāvayet saptadhā bhiṣak /Context
RMañj, 6, 201.1
  viḍaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri /Context
RMañj, 6, 255.1
  saptadhā śoṣayitvātha dhattūrasyaiva dāpayet /Context
RPSudh, 3, 28.2
  kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //Context
RPSudh, 7, 11.2
  khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //Context
RRÅ, R.kh., 2, 29.2
  saptadhā sūtakaṃ tena kuryāddhamanam utthitam //Context
RRÅ, R.kh., 2, 36.1
  saptadhā mriyate sūtaḥ svedayed gomayāgninā /Context
RRÅ, R.kh., 5, 7.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /Context
RRÅ, R.kh., 5, 40.0
  pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ //Context
RRÅ, R.kh., 5, 41.1
  matkuṇānāṃ tu raktena saptadhātapaśoṣitam /Context
RRÅ, R.kh., 5, 42.2
  punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca //Context
RRÅ, R.kh., 5, 46.4
  hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //Context
RRÅ, R.kh., 5, 48.1
  kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /Context
RRÅ, R.kh., 6, 31.2
  tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //Context
RRÅ, R.kh., 6, 35.2
  mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam //Context
RRÅ, R.kh., 7, 10.2
  saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye //Context
RRÅ, R.kh., 8, 3.2
  kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //Context
RRÅ, R.kh., 8, 28.1
  taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe /Context
RRÅ, R.kh., 8, 77.2
  tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā //Context
RRÅ, R.kh., 9, 10.1
  asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /Context
RRÅ, R.kh., 9, 30.2
  saptadhā triphalākvāthe jalena kṣālayetpunaḥ //Context
RRÅ, R.kh., 9, 61.1
  trikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet /Context
RRÅ, V.kh., 10, 24.3
  trisaptadhā pakvabījaṃ rañjate jāyate śubham //Context
RRÅ, V.kh., 10, 78.2
  samāṃśaṃ niculakṣāramamlavargeṇa saptadhā //Context
RRÅ, V.kh., 11, 18.2
  ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //Context
RRÅ, V.kh., 11, 24.3
  ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //Context
RRÅ, V.kh., 12, 2.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /Context
RRÅ, V.kh., 12, 2.2
  bhāvayedvātha vṛntākarasenaiva tu saptadhā //Context
RRÅ, V.kh., 12, 50.2
  tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet /Context
RRÅ, V.kh., 12, 69.1
  ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /Context
RRÅ, V.kh., 13, 28.2
  bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā /Context
RRÅ, V.kh., 13, 44.0
  snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā //Context
RRÅ, V.kh., 15, 22.3
  saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //Context
RRÅ, V.kh., 15, 30.1
  ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /Context
RRÅ, V.kh., 15, 38.2
  tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet //Context
RRÅ, V.kh., 15, 45.1
  evaṃ trisaptadhā kuryāttato jāraṇamārabhet /Context
RRÅ, V.kh., 15, 98.1
  ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /Context
RRÅ, V.kh., 15, 127.1
  ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 16, 43.2
  bhāvayetsaptadhā gharme paścāttatsamakāṃcane //Context
RRÅ, V.kh., 16, 51.1
  saptadhā tatprayatnena tadraso mriyate dhruvam /Context
RRÅ, V.kh., 16, 70.1
  anena kramayogena saptadhā pācayetpuṭaiḥ /Context
RRÅ, V.kh., 18, 119.2
  ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā //Context
RRÅ, V.kh., 19, 70.2
  śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //Context
RRÅ, V.kh., 19, 72.1
  bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā /Context
RRÅ, V.kh., 2, 26.2
  lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //Context
RRÅ, V.kh., 2, 37.2
  ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //Context
RRÅ, V.kh., 2, 44.3
  ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //Context
RRÅ, V.kh., 2, 52.2
  ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //Context
RRÅ, V.kh., 20, 67.1
  ityevaṃ saptadhā kuryāllepatāpaniṣecanam /Context
RRÅ, V.kh., 20, 70.3
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 20, 79.1
  tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /Context
RRÅ, V.kh., 20, 81.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 20, 88.2
  ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 20, 141.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 3, 42.2
  ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ //Context
RRÅ, V.kh., 3, 46.1
  gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /Context
RRÅ, V.kh., 3, 47.1
  secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /Context
RRÅ, V.kh., 3, 68.2
  ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //Context
RRÅ, V.kh., 3, 73.1
  ādāya matsyapittena saptadhā bhāvyamātape /Context
RRÅ, V.kh., 3, 105.1
  taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /Context
RRÅ, V.kh., 3, 106.2
  trikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā //Context
RRÅ, V.kh., 4, 13.1
  gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /Context
RRÅ, V.kh., 4, 16.1
  tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam /Context
RRÅ, V.kh., 4, 23.1
  tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /Context
RRÅ, V.kh., 4, 96.1
  ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /Context
RRÅ, V.kh., 4, 102.2
  dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 4, 158.1
  ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /Context
RRÅ, V.kh., 5, 10.1
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 5, 17.1
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet /Context
RRÅ, V.kh., 6, 15.1
  ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /Context
RRÅ, V.kh., 6, 16.2
  ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //Context
RRÅ, V.kh., 6, 27.2
  pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 6, 54.2
  punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //Context
RRÅ, V.kh., 6, 61.2
  ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 6, 65.2
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 7, 72.1
  dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /Context
RRÅ, V.kh., 7, 95.1
  pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /Context
RRÅ, V.kh., 7, 107.1
  ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /Context
RRÅ, V.kh., 7, 110.2
  śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā //Context
RRÅ, V.kh., 7, 119.2
  dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //Context
RRÅ, V.kh., 8, 4.1
  ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /Context
RRÅ, V.kh., 8, 6.2
  viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //Context
RRÅ, V.kh., 8, 27.2
  takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā //Context
RRÅ, V.kh., 8, 28.2
  aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 8, 48.1
  pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /Context
RRÅ, V.kh., 8, 53.2
  taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 8, 69.1
  ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /Context
RRÅ, V.kh., 8, 88.2
  ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //Context
RRÅ, V.kh., 8, 94.2
  ityevaṃ saptadhā kuryāt vāde syāddalayogyakam //Context
RRÅ, V.kh., 8, 97.0
  ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //Context
RRÅ, V.kh., 8, 123.1
  ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /Context
RRÅ, V.kh., 8, 123.2
  tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam //Context
RRÅ, V.kh., 8, 132.2
  tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā //Context
RRÅ, V.kh., 9, 46.2
  dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet //Context
RRÅ, V.kh., 9, 50.2
  saptadhā bhāvayed gharme somavallyā dravairdinam //Context
RRÅ, V.kh., 9, 76.2
  puṭe pacyāddivārātrau evaṃ kuryācca saptadhā //Context
RRÅ, V.kh., 9, 103.2
  ityevaṃ saptadhā kuryājjāyate bhasmasūtakam //Context
RRS, 11, 38.0
  śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //Context
RRS, 11, 116.2
  taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam //Context
RRS, 11, 119.2
  saptadhā sveditaḥ sūto mriyate gomayāgninā //Context
RRS, 2, 60.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Context
RRS, 3, 24.2
  tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati //Context
RRS, 3, 43.1
  athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /Context
RRS, 4, 18.2
  snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //Context
RRS, 4, 50.2
  mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam //Context
RRS, 4, 51.2
  cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā //Context
RRS, 5, 29.2
  kramānniṣecayettaptaṃ drāve drāve tu saptadhā /Context
RRS, 5, 40.1
  saptadhā naramūtreṇa bhāvayeddevadālikām /Context
RRS, 5, 206.2
  mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //Context
RRS, 5, 211.1
  trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet /Context
RSK, 1, 11.2
  mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ //Context
RSK, 2, 8.2
  triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet //Context
RSK, 2, 26.1
  kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /Context
RSK, 2, 43.2
  trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet //Context
RSK, 2, 50.1
  gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /Context
ŚdhSaṃh, 2, 11, 73.1
  bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /Context
ŚdhSaṃh, 2, 11, 80.2
  punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Context
ŚdhSaṃh, 2, 11, 82.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Context
ŚdhSaṃh, 2, 11, 84.1
  taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /Context
ŚdhSaṃh, 2, 11, 86.2
  hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //Context
ŚdhSaṃh, 2, 11, 87.2
  puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā //Context
ŚdhSaṃh, 2, 12, 52.1
  tato nītvārkadugdhena vajrīdugdhena saptadhā /Context
ŚdhSaṃh, 2, 12, 52.2
  kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ //Context
ŚdhSaṃh, 2, 12, 129.1
  saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam /Context
ŚdhSaṃh, 2, 12, 156.2
  bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā //Context
ŚdhSaṃh, 2, 12, 158.1
  saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /Context
ŚdhSaṃh, 2, 12, 256.2
  kapitthavijayādrāvairbhāvayetsaptadhā pṛthak //Context