Fundstellen

RRÅ, R.kh., 2, 11.2
  karkoṭīmūṣalīkanyādrave dattvā vimardayet /Kontext
RRÅ, R.kh., 2, 17.1
  kanyā caṇḍālinīkandaṃ sarpākṣī sarapuṅkhikā /Kontext
RRÅ, R.kh., 5, 43.2
  snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //Kontext
RRÅ, V.kh., 10, 84.1
  kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /Kontext
RRÅ, V.kh., 11, 12.2
  rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā //Kontext
RRÅ, V.kh., 11, 15.1
  kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /Kontext
RRÅ, V.kh., 11, 32.1
  kṣīrakando jayā kanyā vijayā girikarṇikā /Kontext
RRÅ, V.kh., 16, 113.2
  kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet //Kontext
RRÅ, V.kh., 2, 44.1
  kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /Kontext
RRÅ, V.kh., 2, 52.1
  kanyābhistriphalābhiśca punarmardyaṃ ca pātayet /Kontext
RRÅ, V.kh., 20, 5.1
  āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā /Kontext
RRÅ, V.kh., 20, 37.1
  pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam /Kontext
RRÅ, V.kh., 3, 8.1
  mūrvā kāñcānanaṃ kanyā peṭārī sūryavartakaḥ /Kontext
RRÅ, V.kh., 5, 42.1
  kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /Kontext
RRÅ, V.kh., 7, 94.2
  tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet //Kontext