References

RRÅ, R.kh., 2, 39.2
  prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //Context
RRÅ, R.kh., 3, 6.2
  mūṣādho gomayaṃ cātra dattvā ca pāvakam //Context
RRÅ, R.kh., 3, 21.2
  liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //Context
RRÅ, R.kh., 3, 44.1
  adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /Context
RRÅ, R.kh., 4, 3.2
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //Context
RRÅ, R.kh., 4, 7.1
  adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /Context
RRÅ, R.kh., 4, 13.1
  ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /Context
RRÅ, R.kh., 4, 13.1
  ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /Context
RRÅ, R.kh., 4, 33.2
  adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //Context
RRÅ, R.kh., 4, 35.2
  ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet //Context
RRÅ, R.kh., 5, 8.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 6, 10.0
  adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //Context
RRÅ, R.kh., 8, 12.2
  dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam //Context
RRÅ, R.kh., 8, 18.1
  adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /Context
RRÅ, R.kh., 8, 20.1
  adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam /Context
RRÅ, R.kh., 8, 23.2
  dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //Context
RRÅ, R.kh., 8, 62.2
  kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //Context
RRÅ, V.kh., 11, 30.3
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //Context
RRÅ, V.kh., 12, 28.2
  gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //Context
RRÅ, V.kh., 12, 29.2
  liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ //Context
RRÅ, V.kh., 12, 39.1
  ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam /Context
RRÅ, V.kh., 13, 21.2
  kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //Context
RRÅ, V.kh., 14, 15.2
  ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet //Context
RRÅ, V.kh., 14, 31.1
  liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu /Context
RRÅ, V.kh., 14, 31.2
  rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //Context
RRÅ, V.kh., 16, 18.2
  ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet //Context
RRÅ, V.kh., 17, 23.2
  yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //Context
RRÅ, V.kh., 19, 89.1
  saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /Context
RRÅ, V.kh., 2, 5.1
  samāloḍya jalairvastrairbaddhvā grāhyamadhojalam /Context
RRÅ, V.kh., 20, 21.2
  tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet //Context
RRÅ, V.kh., 20, 24.2
  ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //Context
RRÅ, V.kh., 20, 26.1
  punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ /Context
RRÅ, V.kh., 20, 26.2
  sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ //Context
RRÅ, V.kh., 4, 31.1
  nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /Context
RRÅ, V.kh., 4, 35.1
  ūrdhvādhaḥ parivartena yathā kando na dahyate /Context
RRÅ, V.kh., 4, 39.2
  dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //Context
RRÅ, V.kh., 6, 6.1
  adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ /Context
RRÅ, V.kh., 6, 121.2
  ūrdhvādhaḥ parivartena ahorātrātsamuddharet //Context
RRÅ, V.kh., 7, 17.0
  mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet //Context
RRÅ, V.kh., 7, 21.1
  ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /Context
RRÅ, V.kh., 7, 114.2
  śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //Context
RRÅ, V.kh., 8, 79.1
  adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ /Context
RRÅ, V.kh., 9, 75.1
  ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet /Context