Fundstellen

ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
ÅK, 1, 26, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Kontext
ÅK, 1, 26, 21.1
  pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /Kontext
ÅK, 1, 26, 25.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ /Kontext
ÅK, 1, 26, 32.1
  ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /Kontext
ÅK, 1, 26, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
ÅK, 1, 26, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
ÅK, 1, 26, 52.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /Kontext
ÅK, 1, 26, 59.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Kontext
ÅK, 1, 26, 62.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /Kontext
ÅK, 1, 26, 64.1
  adho'gniṃ jvālayedetattulāyantramudāhṛtam /Kontext
ÅK, 1, 26, 71.2
  adhaḥśikhena pūrvoktapidhānena pidhāya ca //Kontext
ÅK, 1, 26, 73.1
  bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /Kontext
ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
ÅK, 1, 26, 79.2
  pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //Kontext
ÅK, 1, 26, 80.2
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //Kontext
ÅK, 1, 26, 86.1
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /Kontext
ÅK, 1, 26, 88.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Kontext
ÅK, 1, 26, 89.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //Kontext
ÅK, 1, 26, 95.2
  pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām //Kontext
ÅK, 1, 26, 97.1
  pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /Kontext
ÅK, 1, 26, 98.1
  cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ /Kontext
ÅK, 1, 26, 110.2
  deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //Kontext
ÅK, 1, 26, 112.2
  dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //Kontext
ÅK, 1, 26, 117.1
  salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /Kontext
ÅK, 1, 26, 117.1
  salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /Kontext
ÅK, 1, 26, 123.1
  adho mṛdvagninā pākastvetat khecarayantrakam /Kontext
ÅK, 1, 26, 134.1
  adho'gniṃ jvālayedetannālikāyantramucyate /Kontext
ÅK, 1, 26, 140.1
  sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /Kontext
ÅK, 1, 26, 143.2
  ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //Kontext
ÅK, 1, 26, 204.2
  dohalyadho vidhātavyaṃ dhamanāya yathocitam //Kontext
ÅK, 1, 26, 235.1
  vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ /Kontext
ÅK, 2, 1, 38.2
  tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
ÅK, 2, 1, 41.1
  mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /Kontext
ÅK, 2, 1, 45.1
  saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet /Kontext
ÅK, 2, 1, 126.2
  kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat //Kontext