References

RKDh, 1, 1, 31.2
  gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //Context
RKDh, 1, 1, 35.1
  cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ /Context
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Context
RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Context
RKDh, 1, 1, 45.1
  yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat /Context
RKDh, 1, 1, 46.1
  adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet /Context
RKDh, 1, 1, 53.2
  ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //Context
RKDh, 1, 1, 54.3
  adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /Context
RKDh, 1, 1, 54.5
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Context
RKDh, 1, 1, 55.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /Context
RKDh, 1, 1, 66.1
  vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ /Context
RKDh, 1, 1, 67.1
  tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /Context
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Context
RKDh, 1, 1, 72.1
  kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /Context
RKDh, 1, 1, 73.1
  haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake /Context
RKDh, 1, 1, 76.3
  koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā /Context
RKDh, 1, 1, 82.2
  no previewContext
RKDh, 1, 1, 91.1
  bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam /Context
RKDh, 1, 1, 92.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu /Context
RKDh, 1, 1, 94.1
  gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam /Context
RKDh, 1, 1, 106.2
  upariṣṭād adhovaktrāṃ dattvā samyagvilepayet //Context
RKDh, 1, 1, 108.2
  dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam //Context
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Context
RKDh, 1, 1, 111.4
  samyakpātre 'dhomukhavistare /Context
RKDh, 1, 1, 115.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Context
RKDh, 1, 1, 119.3
  kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //Context
RKDh, 1, 1, 121.1
  patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Context
RKDh, 1, 1, 122.1
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ /Context
RKDh, 1, 1, 130.1
  adho'gniṃ jvālayettatra tat syāt kandukayantrakam /Context
RKDh, 1, 1, 132.2
  tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //Context
RKDh, 1, 1, 143.2
  caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ //Context
RKDh, 1, 1, 144.1
  adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ /Context
RKDh, 1, 1, 148.1
  adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /Context
RKDh, 1, 1, 157.1
  ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam /Context
RKDh, 1, 1, 163.1
  cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ /Context
RKDh, 1, 1, 241.2
  ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //Context
RKDh, 1, 1, 263.2
  khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet //Context
RKDh, 1, 2, 21.2
  dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ //Context
RKDh, 1, 2, 36.1
  kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /Context
RKDh, 1, 2, 40.1
  vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ /Context
RKDh, 1, 2, 56.7
  vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ /Context
RKDh, 1, 2, 60.7
  ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ /Context
RKDh, 1, 2, 60.9
  auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ /Context