References

BhPr, 1, 8, 173.1
  puruṣāste samākhyātā rekhābinduvivarjitāḥ /Context
RAdhy, 1, 392.2
  satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //Context
RArṇ, 12, 71.1
  bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ /Context
RArṇ, 12, 188.1
  sahaikatra bhavettāraṃ tasya gandhavivarjitam /Context
RArṇ, 17, 149.2
  jāyate hema kalyāṇaṃ sarvadoṣavivarjitam //Context
RArṇ, 6, 69.2
  puruṣāste niboddhavyā rekhābinduvivarjitāḥ //Context
RArṇ, 7, 101.1
  sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /Context
RCint, 3, 12.3
  evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ /Context
RCint, 3, 207.2
  strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet //Context
RCint, 7, 51.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Context
RCint, 8, 128.2
  maladhūlimat sarvaṃ sarvatra vivarjayettasmāt //Context
RCūM, 13, 14.2
  valīpalitanirmuktaṃ vārdhakyena vivarjitam //Context
RCūM, 14, 57.1
  itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /Context
RCūM, 14, 76.1
  pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /Context
RCūM, 3, 1.1
  rasaśālāṃ prakurvīta sarvabādhāvivarjite /Context
RCūM, 3, 27.1
  adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ /Context
RCūM, 3, 27.2
  kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ //Context
RKDh, 1, 1, 115.1
  pītā vā tadguṇairyuktā sikatādivivarjitā /Context
RKDh, 1, 1, 204.1
  cikkaṇā picchilā gurvī kṛṣṇā pītā vā tadguṇair yuktā sikatādivivarjitā /Context
RKDh, 1, 1, 266.1
  pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam /Context
RMañj, 3, 17.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Context
RMañj, 3, 77.2
  trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //Context
RPSudh, 3, 5.1
  akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /Context
RRÅ, R.kh., 5, 19.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Context
RRÅ, V.kh., 11, 36.1
  svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /Context
RRÅ, V.kh., 12, 30.2
  svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam /Context
RRÅ, V.kh., 3, 3.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Context
RRS, 11, 65.1
  haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ /Context
RRS, 5, 132.2
  kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam //Context
RRS, 7, 1.1
  rasaśālāṃ prakurvīta sarvabādhāvivarjite /Context
RRS, 7, 29.1
  adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ /Context
RSK, 1, 51.2
  tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam //Context
ŚdhSaṃh, 2, 12, 12.2
  evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ //Context