References

BhPr, 1, 8, 6.1
  tapanīyaṃ ca gāṅgeyaṃ kaladhautaṃ ca kāñcanam /Context
RājNigh, 13, 15.1
  candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam /Context
RCint, 2, 5.2
  na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //Context
RHT, 18, 21.1
  aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam /Context