References

ŚdhSaṃh, 2, 11, 9.2
  evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate //Context
ŚdhSaṃh, 2, 11, 10.2
  kajjalyā hemapatrāṇi lepayetsamamātrayā //Context
ŚdhSaṃh, 2, 11, 15.2
  tatastu gālite hemni kalko'yaṃ dīyate samaḥ //Context
ŚdhSaṃh, 2, 11, 16.2
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Context
ŚdhSaṃh, 2, 11, 17.2
  hemapatrāṇi teṣāṃ ca pradadyādantarāntaram //Context
ŚdhSaṃh, 2, 11, 19.2
  triṃśadvanopalairdeyaṃ jāyate hemabhasmakam //Context
ŚdhSaṃh, 2, 12, 3.1
  tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam /Context
ŚdhSaṃh, 2, 12, 86.2
  bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet //Context
ŚdhSaṃh, 2, 12, 88.2
  tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet //Context
ŚdhSaṃh, 2, 12, 89.1
  piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet /Context
ŚdhSaṃh, 2, 12, 97.1
  sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet /Context
ŚdhSaṃh, 2, 12, 143.1
  dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /Context
ŚdhSaṃh, 2, 12, 148.2
  sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam //Context
ŚdhSaṃh, 2, 12, 248.1
  tāramauktikahemāni sāraścaikaikabhāgikāḥ /Context
ŚdhSaṃh, 2, 12, 267.2
  sūto vajram ahir muktā tāraṃ hemāsitābhrakam //Context