Fundstellen

RPSudh, 1, 73.1
  tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /Kontext
RPSudh, 1, 148.1
  dhūmasparśena jāyante dhātavo hemarūpyakau /Kontext
RPSudh, 2, 36.2
  rasapādasamaṃ hema trayamekatra mardayet //Kontext
RPSudh, 2, 65.2
  hemadrutiṃ rasendreṇa mardayetsaptavāsarān //Kontext
RPSudh, 2, 70.1
  hemadrutau baddharaso dehalohaprasādhakaḥ /Kontext
RPSudh, 2, 102.2
  abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam //Kontext
RPSudh, 3, 26.2
  śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet //Kontext
RPSudh, 4, 5.1
  rasajaṃ rasavedhena jāyate hema sundaraṃ /Kontext
RPSudh, 4, 7.2
  hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //Kontext
RPSudh, 4, 8.1
  hīnavarṇasya hemnaśca patrāṇyeva tu kārayet /Kontext
RPSudh, 4, 10.2
  evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet //Kontext
RPSudh, 4, 11.1
  na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak /Kontext
RPSudh, 4, 14.1
  hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet /Kontext
RPSudh, 4, 16.1
  hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /Kontext
RPSudh, 4, 17.2
  pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //Kontext
RPSudh, 4, 18.2
  vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet /Kontext
RPSudh, 4, 91.1
  hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam /Kontext
RPSudh, 4, 106.1
  pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā /Kontext
RPSudh, 5, 92.1
  prathamo hemavimalo hemavadvarṇasaṃyutaḥ /Kontext
RPSudh, 5, 104.2
  hematārārkagarbhebhyaḥ śilājatu viniḥsaret //Kontext
RPSudh, 6, 2.2
  sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //Kontext
RPSudh, 7, 36.1
  bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /Kontext