References

RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Context
RCūM, 10, 85.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Context
RCūM, 10, 87.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Context
RCūM, 13, 65.2
  tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca //Context
RCūM, 14, 21.1
  puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate /Context
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Context
RCūM, 15, 61.1
  svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /Context
RCūM, 16, 96.2
  śatabhāvitagandhāśma biḍaṃ hemādijāraṇam //Context
RCūM, 4, 11.2
  samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ //Context
RCūM, 4, 74.2
  pataṃgikalkato jātā lohe tāratvahematā //Context