Fundstellen

BhPr, 1, 8, 4.2
  patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //Kontext
BhPr, 1, 8, 5.2
  svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam //Kontext
BhPr, 1, 8, 8.2
  tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //Kontext
BhPr, 1, 8, 110.1
  rakto hemakriyāsūktaḥ pītaścaiva rasāyane /Kontext
BhPr, 1, 8, 117.2
  pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca //Kontext
BhPr, 2, 3, 1.2
  tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //Kontext
BhPr, 2, 3, 3.1
  pattalīkṛtapatrāṇi hemno vahnau pratāpayet /Kontext
BhPr, 2, 3, 4.2
  evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //Kontext
BhPr, 2, 3, 10.2
  evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate //Kontext
BhPr, 2, 3, 11.2
  kajjalīṃ hemapatrāṇi lepayetsamayā tayā //Kontext
BhPr, 2, 3, 17.1
  tatastu galite hemni kalko'yaṃ dīyate samaḥ /Kontext
BhPr, 2, 3, 17.3
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext