References

RCūM, 10, 87.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Context
RCūM, 10, 97.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Context
RCūM, 10, 98.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Context
RCūM, 13, 66.1
  tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam /Context
RCūM, 14, 12.1
  svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate /Context
RCūM, 14, 28.1
  himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /Context
RCūM, 14, 29.1
  śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam /Context
RCūM, 14, 32.2
  tatra rūpyaṃ vinikṣipya samasīsasamanvitam //Context
RCūM, 14, 33.2
  svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //Context
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Context
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Context
RCūM, 14, 191.1
  suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /Context
RCūM, 4, 11.1
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /Context
RCūM, 4, 15.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Context
RCūM, 4, 33.1
  rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget /Context
RCūM, 4, 33.1
  rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget /Context
RCūM, 4, 34.1
  evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /Context
RCūM, 4, 73.2
  bhāgādrūpyādike kṣepamanuvarṇasuvarṇake //Context
RCūM, 4, 94.2
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate //Context
RCūM, 4, 111.2
  svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ //Context