Fundstellen

ÅK, 1, 25, 2.1
  pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /Kontext
ÅK, 1, 25, 8.1
  bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā /Kontext
ÅK, 1, 25, 8.2
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam //Kontext
ÅK, 1, 25, 13.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Kontext
ÅK, 1, 25, 30.2
  lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet //Kontext
ÅK, 1, 25, 31.2
  evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //Kontext
ÅK, 1, 25, 71.2
  bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam //Kontext
ÅK, 1, 25, 94.1
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /Kontext
ÅK, 1, 25, 111.1
  svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ /Kontext
ÅK, 1, 26, 124.1
  sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām /Kontext
ÅK, 2, 1, 9.2
  svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam //Kontext
ÅK, 2, 1, 209.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Kontext
ÅK, 2, 1, 210.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Kontext