Fundstellen

ÅK, 1, 25, 2.1
  pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /Kontext
ÅK, 1, 25, 8.1
  bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā /Kontext
ÅK, 1, 25, 8.2
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam //Kontext
ÅK, 1, 25, 13.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Kontext
ÅK, 1, 25, 30.2
  lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet //Kontext
ÅK, 1, 25, 31.2
  evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //Kontext
ÅK, 1, 25, 71.2
  bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam //Kontext
ÅK, 1, 25, 94.1
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /Kontext
ÅK, 1, 25, 111.1
  svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ /Kontext
ÅK, 1, 26, 124.1
  sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām /Kontext
ÅK, 2, 1, 9.2
  svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam //Kontext
ÅK, 2, 1, 209.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Kontext
ÅK, 2, 1, 210.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Kontext
BhPr, 1, 8, 1.1
  svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca /Kontext
BhPr, 1, 8, 17.2
  rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham //Kontext
BhPr, 1, 8, 18.2
  varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham //Kontext
BhPr, 1, 8, 19.2
  dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //Kontext
BhPr, 1, 8, 20.1
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /Kontext
BhPr, 1, 8, 63.2
  na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam //Kontext
BhPr, 2, 3, 44.2
  dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //Kontext
BhPr, 2, 3, 47.1
  rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca /Kontext
BhPr, 2, 3, 114.1
  na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ /Kontext
KaiNigh, 2, 8.2
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram //Kontext
MPālNigh, 4, 5.1
  rūpyakaṃ rajataṃ rūpyaṃ tāraṃ śvetaṃ vasūttamam /Kontext
MPālNigh, 4, 5.2
  rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam //Kontext
RAdhy, 1, 160.2
  rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam //Kontext
RAdhy, 1, 260.2
  kāntalohe tathā rūpye vaṅge nāge tathaiva ca //Kontext
RAdhy, 1, 271.1
  rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate /Kontext
RAdhy, 1, 332.2
  rūpyasya ca catuḥṣaṣṭirgālyā gadyāṇakāstathā //Kontext
RAdhy, 1, 345.1
  śuddharūpyasya patrāṇi amunā dravarūpiṇā /Kontext
RAdhy, 1, 347.1
  bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa /Kontext
RAdhy, 1, 366.1
  śuddharūpyasya patrāṇi sūte cānena lepayet /Kontext
RAdhy, 1, 367.1
  dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ /Kontext
RAdhy, 1, 373.2
  gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ //Kontext
RAdhy, 1, 400.1
  tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ /Kontext
RAdhy, 1, 401.1
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /Kontext
RAdhy, 1, 401.2
  ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ //Kontext
RAdhy, 1, 434.1
  śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim /Kontext
RAdhy, 1, 436.2
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //Kontext
RAdhy, 1, 453.2
  rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam //Kontext
RAdhy, 1, 465.2
  śuddharūpyasya catvāro vallaiko hemarājikāḥ //Kontext
RArṇ, 15, 11.1
  kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet /Kontext
RCint, 3, 82.1
  rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ /Kontext
RCint, 3, 153.2
  tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //Kontext
RCint, 3, 169.1
  aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam /Kontext
RCint, 6, 65.1
  madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet /Kontext
RCint, 6, 65.2
  ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /Kontext
RCint, 6, 71.3
  gāṅgeyaṃ cātha rūpyaṃ ajarākāri mehāpahāri /Kontext
RCint, 8, 221.1
  rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate /Kontext
RCūM, 10, 87.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Kontext
RCūM, 10, 97.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Kontext
RCūM, 10, 98.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Kontext
RCūM, 13, 66.1
  tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam /Kontext
RCūM, 14, 12.1
  svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate /Kontext
RCūM, 14, 28.1
  himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /Kontext
RCūM, 14, 29.1
  śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam /Kontext
RCūM, 14, 32.2
  tatra rūpyaṃ vinikṣipya samasīsasamanvitam //Kontext
RCūM, 14, 33.2
  svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //Kontext
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Kontext
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Kontext
RCūM, 14, 191.1
  suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /Kontext
RCūM, 4, 11.1
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /Kontext
RCūM, 4, 15.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Kontext
RCūM, 4, 33.1
  rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget /Kontext
RCūM, 4, 33.1
  rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget /Kontext
RCūM, 4, 34.1
  evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /Kontext
RCūM, 4, 73.2
  bhāgādrūpyādike kṣepamanuvarṇasuvarṇake //Kontext
RCūM, 4, 94.2
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate //Kontext
RCūM, 4, 111.2
  svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ //Kontext
RKDh, 1, 2, 65.2
  pratimānaṃ mānasamaṃ loharūpyādikalpitam //Kontext
RPSudh, 1, 146.2
  drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //Kontext
RPSudh, 2, 80.1
  aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet /Kontext
RPSudh, 4, 7.1
  rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate /Kontext
RPSudh, 4, 21.1
  rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā /Kontext
RPSudh, 4, 23.2
  yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret /Kontext
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Kontext
RPSudh, 4, 33.1
  śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam /Kontext
RPSudh, 5, 92.2
  dvitīyo rūpyavimalo rūpyavad dṛśyate khalu //Kontext
RRÅ, R.kh., 8, 34.1
  tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam /Kontext
RRÅ, R.kh., 8, 39.2
  rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam //Kontext
RRÅ, R.kh., 9, 4.1
  kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /Kontext
RRÅ, R.kh., 9, 43.1
  madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet /Kontext
RRÅ, R.kh., 9, 43.2
  ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam //Kontext
RRS, 2, 91.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Kontext
RRS, 2, 103.2
  svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret //Kontext
RRS, 2, 105.1
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /Kontext
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Kontext
RRS, 5, 24.1
  śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /Kontext
RRS, 5, 27.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /Kontext
RRS, 5, 27.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /Kontext
RRS, 5, 32.2
  tatra rūpyaṃ vinikṣipya samasīsasamanvitam //Kontext
RRS, 5, 33.2
  itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //Kontext
RRS, 5, 225.2
  suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān //Kontext
RRS, 8, 10.1
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /Kontext
RRS, 8, 16.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Kontext
RRS, 8, 76.0
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate //Kontext
RRS, 8, 95.2
  svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ //Kontext
RSK, 2, 1.1
  hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ /Kontext
RSK, 2, 10.1
  kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi /Kontext
RSK, 2, 11.1
  śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /Kontext
RSK, 2, 13.1
  suvarṇamathavā rūpyaṃ yoge yatra na vidyate /Kontext