Fundstellen

ÅK, 2, 1, 39.2
  dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati //Kontext
ÅK, 2, 1, 72.1
  bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati /Kontext
ÅK, 2, 1, 127.1
  jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati /Kontext
ÅK, 2, 1, 191.2
  sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //Kontext
BhPr, 2, 3, 158.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Kontext
BhPr, 2, 3, 166.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Kontext
RArṇ, 1, 9.2
  piṇḍe tu patite devi gardabho'pi vimucyate //Kontext
RArṇ, 12, 205.1
  kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /Kontext
RArṇ, 6, 135.2
  piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati //Kontext
RArṇ, 7, 19.2
  niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam //Kontext
RCint, 3, 9.1
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati /Kontext
RCint, 3, 32.2
  anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //Kontext
RCūM, 10, 5.1
  pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /Kontext
RCūM, 14, 96.2
  muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //Kontext
RCūM, 14, 221.2
  sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //Kontext
RCūM, 15, 49.2
  bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //Kontext
RMañj, 1, 21.2
  dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //Kontext
RMañj, 1, 23.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati /Kontext
RMañj, 1, 23.2
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati //Kontext
RPSudh, 1, 165.1
  itthaṃ saṃsevite sūte sarvarogādvimucyate /Kontext
RPSudh, 5, 8.1
  pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /Kontext
RPSudh, 5, 81.2
  guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //Kontext
RPSudh, 6, 15.2
  kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati /Kontext
RRÅ, R.kh., 6, 5.1
  nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati /Kontext
RRÅ, V.kh., 13, 14.1
  ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /Kontext
RRÅ, V.kh., 13, 54.2
  ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati //Kontext
RRÅ, V.kh., 13, 76.2
  tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati //Kontext
RRÅ, V.kh., 13, 78.2
  khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati //Kontext
RRS, 2, 5.1
  pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /Kontext
RRS, 2, 154.2
  mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati //Kontext
RRS, 5, 101.2
  muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //Kontext
RSK, 1, 4.1
  paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt /Kontext
RSK, 2, 59.2
  trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati //Kontext