References

BhPr, 1, 8, 85.1
  lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet /Context
RAdhy, 1, 225.2
  tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ //Context
RAdhy, 1, 229.2
  gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet //Context
RAdhy, 1, 474.1
  yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule /Context
RArṇ, 12, 137.2
  kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu /Context
RArṇ, 12, 145.1
  āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /Context
RArṇ, 12, 184.1
  kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite /Context
RArṇ, 12, 190.1
  śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam /Context
RArṇ, 12, 278.2
  pakṣamāsādiṣaṇmāsavedhanāni mahītale //Context
RArṇ, 14, 159.1
  bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /Context
RArṇ, 14, 164.2
  dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram //Context
RArṇ, 16, 81.2
  mardayet pakṣamekaṃ tu divārātramatandritaḥ //Context
RArṇ, 17, 157.2
  rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /Context
RArṇ, 6, 27.3
  taddravet pakṣamātreṇa śilāsaindhavayojitam //Context
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Context
RCint, 3, 91.1
  vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /Context
RCint, 3, 155.1
  drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam /Context
RCint, 3, 175.1
  viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /Context
RCint, 6, 42.1
  sūraṇapakṣe bṛhatpuṭapradānam /Context
RCint, 6, 58.1
  puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /Context
RCint, 8, 188.1
  vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam /Context
RCūM, 13, 68.1
  vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet /Context
RCūM, 14, 206.2
  pakṣānte dālikārdhena pūrvavadrecayet khalu //Context
RCūM, 14, 207.2
  pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati //Context
RCūM, 14, 207.2
  pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati //Context
RCūM, 16, 4.1
  ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam /Context
RCūM, 16, 4.2
  kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ //Context
RCūM, 5, 107.1
  kothitā pakṣamātraṃ hi bahudhā parivartitā /Context
RCūM, 5, 115.1
  kothitā pakṣamātraṃ hi bahudhā parikīrtitā /Context
RHT, 4, 3.1
  muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ /Context
RKDh, 1, 2, 25.1
  śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /Context
RMañj, 4, 18.1
  kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /Context
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Context
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Context
RMañj, 6, 296.1
  śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam /Context
RPSudh, 10, 12.1
  marditā mahiṣīkṣīre mṛttikā pakṣamātrakam /Context
RPSudh, 10, 19.1
  saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā /Context
RRÅ, V.kh., 1, 46.2
  kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā //Context
RRÅ, V.kh., 19, 61.3
  pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //Context
RRÅ, V.kh., 20, 95.1
  kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā /Context
RRÅ, V.kh., 9, 14.2
  pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //Context
ŚdhSaṃh, 2, 12, 73.1
  site pakṣe jāte candrabale tathā /Context
ŚdhSaṃh, 2, 12, 81.2
  kolamajjā kaṇā barhipakṣabhasma saśarkaram //Context