Fundstellen

RArṇ, 1, 7.2
  sādhu sādhu mahābhāge sādhu parvatanandini /Kontext
RArṇ, 1, 7.2
  sādhu sādhu mahābhāge sādhu parvatanandini /Kontext
RArṇ, 1, 7.2
  sādhu sādhu mahābhāge sādhu parvatanandini /Kontext
RArṇ, 1, 7.3
  sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā //Kontext
RArṇ, 1, 33.2
  sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā /Kontext
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Kontext
RCint, 3, 180.2
  dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //Kontext
RCint, 8, 200.2
  tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam //Kontext