Fundstellen

RCūM, 10, 11.2
  sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //Kontext
RCūM, 11, 106.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Kontext
RCūM, 11, 108.1
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /Kontext
RCūM, 12, 47.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Kontext
RCūM, 12, 51.2
  bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //Kontext
RCūM, 14, 82.1
  vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /Kontext
RCūM, 14, 82.2
  yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam //Kontext
RCūM, 4, 77.2
  salilasya parikṣepaḥ so'bhiṣeka itīritaḥ //Kontext
RCūM, 4, 81.2
  agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam //Kontext
RCūM, 4, 91.2
  iyatītyucyate yāsau grāsamānamitīritam //Kontext
RCūM, 4, 112.2
  prakāśanaṃ ca varṇasya tadudghāṭanamīritam //Kontext
RCūM, 5, 2.2
  yantryate pārado yasmāttasmādyantramitīritam //Kontext
RCūM, 5, 67.1
  pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam /Kontext
RCūM, 5, 78.1
  pacyate rasagolādyaṃ vālukāyantramīritam /Kontext
RCūM, 5, 94.2
  niruddhaṃ vipacetprājño nālikāyantramīritam //Kontext
RCūM, 5, 96.2
  pātanī vahnimitrā ca rasavādibhir īryate //Kontext
RCūM, 5, 107.2
  tayā viracitā mūṣā vajradrāvaṇikeritā //Kontext