References

ÅK, 1, 25, 81.1
  agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam /Context
ÅK, 1, 25, 91.1
  iyatītyucyate yo'sau grāsamānamitīritam /Context
ÅK, 1, 25, 110.1
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ /Context
ÅK, 1, 25, 112.1
  prakāśanaṃ ca varṇasya tadutpāṭanamīritam /Context
ÅK, 1, 26, 91.1
  niruddhaṃ vipacedetannālikāyantramīritam /Context
ÅK, 1, 26, 111.2
  mūṣāyantramidaṃ jñeyaṃ siddhanāgārjuneritam //Context
ÅK, 2, 1, 256.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Context
BhPr, 1, 8, 56.2
  kiṃcit suvarṇasāhityāt svarṇamākṣikam īritam //Context
BhPr, 1, 8, 62.2
  kiṃcid rajatasāhityāt tāramākṣikamīritam //Context
BhPr, 1, 8, 135.2
  tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam //Context
RājNigh, 13, 34.2
  ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //Context
RCint, 3, 169.2
  sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ //Context
RCint, 3, 170.2
  vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ //Context
RCint, 8, 61.2
  arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam //Context
RCūM, 10, 11.2
  sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //Context
RCūM, 11, 106.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Context
RCūM, 11, 108.1
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /Context
RCūM, 12, 47.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Context
RCūM, 12, 51.2
  bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //Context
RCūM, 14, 82.1
  vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /Context
RCūM, 14, 82.2
  yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam //Context
RCūM, 4, 77.2
  salilasya parikṣepaḥ so'bhiṣeka itīritaḥ //Context
RCūM, 4, 81.2
  agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam //Context
RCūM, 4, 91.2
  iyatītyucyate yāsau grāsamānamitīritam //Context
RCūM, 4, 112.2
  prakāśanaṃ ca varṇasya tadudghāṭanamīritam //Context
RCūM, 5, 2.2
  yantryate pārado yasmāttasmādyantramitīritam //Context
RCūM, 5, 67.1
  pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam /Context
RCūM, 5, 78.1
  pacyate rasagolādyaṃ vālukāyantramīritam /Context
RCūM, 5, 94.2
  niruddhaṃ vipacetprājño nālikāyantramīritam //Context
RCūM, 5, 96.2
  pātanī vahnimitrā ca rasavādibhir īryate //Context
RCūM, 5, 107.2
  tayā viracitā mūṣā vajradrāvaṇikeritā //Context
RKDh, 1, 1, 57.1
  cullyām āropayed etat pātanayantram īritam /Context
RKDh, 1, 1, 61.1
  patanti yena tadyantraṃ siddhasārākhyam īritam /Context
RKDh, 1, 1, 86.3
  pacyate rasagolādyaṃ vālukāyantramīritam /Context
RKDh, 1, 1, 145.3
  cullyām āropayedetat pātanāyantramīritam //Context
RKDh, 1, 1, 259.2
  tatsikthaṃ jalayantrādau lepe pravaramīritam //Context
RMañj, 1, 36.1
  sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /Context
RPSudh, 6, 88.2
  dehalohakaro netryo girisindūra īritaḥ //Context
RRÅ, V.kh., 18, 97.2
  samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //Context
RRÅ, V.kh., 2, 54.1
  sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /Context
RRS, 10, 1.2
  pācanī vahnimitrā ca rasavādibhirīryate //Context
RRS, 11, 4.1
  truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā /Context
RRS, 11, 5.1
  ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /Context
RRS, 11, 7.1
  niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /Context
RRS, 11, 63.3
  mahābandhābhidhaśceti pañcaviṃśatir īritāḥ //Context
RRS, 2, 11.2
  sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //Context
RRS, 3, 146.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Context
RRS, 3, 149.0
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ //Context
RRS, 4, 52.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Context
RRS, 4, 57.2
  bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //Context
RRS, 5, 76.1
  vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /Context
RRS, 8, 96.2
  prakāśanaṃ ca varṇasya tadudghāṭanam īritam //Context
RRS, 9, 16.3
  jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //Context
RRS, 9, 36.2
  pacyate rasagolādyaṃ vālukāyantram īritam //Context
RRS, 9, 40.2
  niruddhaṃ vipacetprāgvan nālikāyantram īritam //Context
RSK, 2, 1.1
  hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ /Context