References

RRÅ, R.kh., 9, 66.2
  kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam //Context
RRÅ, V.kh., 10, 12.1
  evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /Context
RRÅ, V.kh., 12, 5.2
  evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase //Context
RRÅ, V.kh., 12, 9.2
  evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ //Context
RRÅ, V.kh., 12, 60.2
  jīrṇe śataguṇe samyak sahasrāṃśena vidhyati //Context
RRÅ, V.kh., 12, 65.2
  evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //Context
RRÅ, V.kh., 14, 74.1
  śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /Context
RRÅ, V.kh., 14, 80.1
  yāvacchataguṇaṃ yatnādanenaiva tu sārayet /Context
RRÅ, V.kh., 14, 84.2
  yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //Context
RRÅ, V.kh., 14, 104.2
  tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt //Context
RRÅ, V.kh., 16, 48.1
  cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ /Context
RRÅ, V.kh., 16, 60.2
  vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ //Context
RRÅ, V.kh., 16, 72.1
  tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /Context
RRÅ, V.kh., 16, 117.2
  jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ //Context
RRÅ, V.kh., 20, 104.1
  jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet /Context
RRÅ, V.kh., 20, 116.2
  taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman //Context
RRÅ, V.kh., 20, 120.2
  taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman //Context
RRÅ, V.kh., 20, 121.1
  tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet /Context
RRÅ, V.kh., 4, 8.2
  evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //Context
RRÅ, V.kh., 4, 37.2
  evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //Context