Fundstellen

RArṇ, 8, 63.1
  vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam /Kontext
RCint, 2, 20.1
  antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ /Kontext
RCint, 3, 47.1
  tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /Kontext
RCint, 3, 51.1
  tasmācchataguṇo vyomasattve jīrṇe tu tatsame /Kontext
RCint, 6, 86.1
  vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /Kontext
RHT, 18, 40.2
  prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /Kontext
RHT, 5, 18.2
  śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca //Kontext
RPSudh, 3, 26.2
  śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet //Kontext
RPSudh, 4, 65.1
  muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam /Kontext
RRÅ, R.kh., 9, 66.2
  kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam //Kontext
RRÅ, V.kh., 10, 12.1
  evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /Kontext
RRÅ, V.kh., 12, 5.2
  evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase //Kontext
RRÅ, V.kh., 12, 9.2
  evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ //Kontext
RRÅ, V.kh., 12, 60.2
  jīrṇe śataguṇe samyak sahasrāṃśena vidhyati //Kontext
RRÅ, V.kh., 12, 65.2
  evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //Kontext
RRÅ, V.kh., 14, 74.1
  śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 14, 80.1
  yāvacchataguṇaṃ yatnādanenaiva tu sārayet /Kontext
RRÅ, V.kh., 14, 84.2
  yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //Kontext
RRÅ, V.kh., 14, 104.2
  tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt //Kontext
RRÅ, V.kh., 16, 48.1
  cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ /Kontext
RRÅ, V.kh., 16, 60.2
  vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ //Kontext
RRÅ, V.kh., 16, 72.1
  tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 16, 117.2
  jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 104.1
  jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet /Kontext
RRÅ, V.kh., 20, 116.2
  taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman //Kontext
RRÅ, V.kh., 20, 120.2
  taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman //Kontext
RRÅ, V.kh., 20, 121.1
  tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet /Kontext
RRÅ, V.kh., 4, 8.2
  evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //Kontext
RRÅ, V.kh., 4, 37.2
  evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //Kontext