Fundstellen

RArṇ, 11, 70.2
  samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye //Kontext
RArṇ, 11, 71.1
  sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ /Kontext
RArṇ, 11, 71.2
  caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ //Kontext
RArṇ, 11, 72.2
  āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 97.2
  saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 147.2
  anena kramayogena koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 152.2
  dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //Kontext
RArṇ, 11, 154.2
  bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate //Kontext
RArṇ, 11, 155.1
  same tu pannage jīrṇe daśavedhī bhavedrasaḥ /Kontext
RArṇ, 11, 155.2
  dviguṇe śatavedhī syāt triguṇe tu sahasrakam //Kontext
RArṇ, 11, 157.2
  tadvādameti deveśi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 12, 7.2
  samajīrṇe rase devi śatavedhī bhavedrasaḥ //Kontext
RArṇ, 12, 9.2
  gandhake samajīrṇe 'smin śatavedhī raso bhavet //Kontext
RArṇ, 12, 26.2
  daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca //Kontext
RArṇ, 12, 26.2
  daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca //Kontext
RArṇ, 12, 30.2
  lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam //Kontext
RArṇ, 12, 31.2
  caturthe caiva saptāhe koṭivedhī mahārasaḥ //Kontext
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 12, 57.2
  koṭivedhī raso devi lohānyaṣṭau ca vidhyati //Kontext
RArṇ, 12, 108.0
  mriyate nātra saṃdeho lakṣavedhī mahārasaḥ //Kontext
RArṇ, 12, 148.0
  tathāca śatavedhi syād vidyāratnam anuttamam //Kontext
RArṇ, 12, 278.1
  kānicit kṣaṇavedhīni dinavedhīni kānicit /Kontext
RArṇ, 12, 278.1
  kānicit kṣaṇavedhīni dinavedhīni kānicit /Kontext
RArṇ, 12, 282.2
  tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe /Kontext
RArṇ, 12, 283.1
  bhadrāṅge dinavedhi syāt tristhalānte trivāsaram /Kontext
RArṇ, 12, 285.0
  vāsaraṃ mālyavanteṣu kṣaṇavedhi śilodakam //Kontext
RArṇ, 12, 286.3
  bhūśailamasti tatraiva tridinaṃ vedhi parvate //Kontext
RArṇ, 12, 287.2
  śailodakaṃ koṭivedhi durjadeśe'pi vāsaram /Kontext
RArṇ, 12, 287.3
  lakṣavedhi nṛsiṃhasya nagare gokulābhidhe //Kontext
RArṇ, 12, 291.2
  bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /Kontext
RArṇ, 12, 291.2
  bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /Kontext
RArṇ, 12, 333.1
  tṛtīyasāraṇāyogājjāyate lakṣavedhinī /Kontext
RArṇ, 12, 379.2
  rase rasāyane caiva lakṣavedhī na saṃśayaḥ //Kontext
RArṇ, 13, 22.1
  śatavedhī bhavet so'yamāratāre ca śulvake /Kontext
RArṇ, 13, 23.2
  sahasravedhī sa bhavet nātra kāryā vicāraṇā //Kontext
RArṇ, 13, 24.2
  saptasaṃkalikābaddhaḥ koṭivedhī mahārasaḥ //Kontext
RArṇ, 14, 6.3
  khoṭastu jāyate devi śatavedhī mahārasaḥ //Kontext
RArṇ, 14, 15.1
  prathame daśavedhī syāt śatavedhī dvitīyake /Kontext
RArṇ, 14, 15.1
  prathame daśavedhī syāt śatavedhī dvitīyake /Kontext
RArṇ, 14, 15.2
  tṛtīye sahasravedhī ca caturthe 'yutavedhakaḥ //Kontext
RArṇ, 14, 16.1
  pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake /Kontext
RArṇ, 14, 16.2
  saptame koṭivedhī ca daśakoṭi tathāṣṭame //Kontext
RArṇ, 14, 18.1
  daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ /Kontext
RArṇ, 14, 44.2
  koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam //Kontext
RArṇ, 14, 167.2
  śatasāhasravedhī ca dehasiddhipradāyakaḥ //Kontext
RArṇ, 15, 20.0
  sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ //Kontext
RArṇ, 15, 47.2
  pūrvavadbandhanāddevi koṭivedhī mahārasaḥ //Kontext
RArṇ, 15, 49.1
  sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /Kontext
RArṇ, 15, 120.2
  anena kramayogeṇa koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 15, 197.2
  daśasaṃkalikāyogāt śabdavedhī mahārasaḥ //Kontext
RArṇ, 15, 199.2
  daśasaṃkalikāyogāt śabdavedhī mahārasaḥ //Kontext
RArṇ, 16, 65.2
  krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ //Kontext
RArṇ, 16, 68.2
  punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //Kontext