References

RCint, 2, 24.2
  saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //Context
RHT, 14, 14.1
  bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /Context
RKDh, 1, 1, 235.2
  mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet //Context
RKDh, 1, 1, 243.2
  ukto nigaḍabandho'yaṃ putrasyāpi na kathyate //Context
RKDh, 1, 1, 244.3
  lāṃgalī nigaḍo varaḥ /Context
RKDh, 1, 1, 244.4
  kākaviṭ brahmabījāni lāṃgalī nigaḍo varaḥ //Context
RKDh, 1, 1, 245.2
  jvālinī kākaviṣṭhā tu praśasto nigaḍo'paraḥ //Context
RKDh, 1, 1, 247.1
  snuhyarkapayasā yuktaṃ peṣayennigaḍottamam /Context
RKDh, 1, 1, 247.2
  piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu //Context
RPSudh, 10, 5.2
  somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham //Context
RRÅ, V.kh., 7, 1.1
  dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /Context
RRÅ, V.kh., 7, 10.1
  athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /Context
RRÅ, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 12.1
  unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /Context
RRÅ, V.kh., 7, 12.3
  snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //Context
RRÅ, V.kh., 7, 16.2
  vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 20.2
  samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet //Context
RRÅ, V.kh., 8, 34.2
  anena veṣṭayed golaṃ tadbahirnigaḍena ca //Context
RRÅ, V.kh., 9, 35.2
  tato vastrātsamuddhṛtya nigaḍena tule pacet //Context
RRÅ, V.kh., 9, 63.1
  tato nigaḍaliptāyāṃ mūṣāyāṃ tena rodhayet /Context