References

BhPr, 2, 3, 7.3
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Context
BhPr, 2, 3, 10.2
  evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate //Context
BhPr, 2, 3, 14.1
  nirutthaṃ jāyate bhasma sarvakarmasu yojayet /Context
BhPr, 2, 3, 83.2
  dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate //Context
RArṇ, 7, 149.2
  mārayet puṭapākena nirutthaṃ bhasma jāyate //Context
RArṇ, 8, 61.1
  nirutthe pannage hemni nirvyūḍhe śataśo gaṇe /Context
RCint, 6, 26.2
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Context
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Context
RCūM, 14, 117.2
  viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate //Context
RHT, 5, 21.1
  vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /Context
RMañj, 5, 6.2
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Context
RMañj, 5, 11.1
  anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam /Context
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Context
RRÅ, R.kh., 8, 19.1
  nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe /Context
RRÅ, R.kh., 8, 24.2
  nirutthaṃ jāyate bhasma tattadyogeṣu yojayet //Context
RRÅ, R.kh., 8, 26.2
  ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ //Context
RRÅ, R.kh., 8, 39.1
  caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam /Context
RRÅ, R.kh., 9, 32.2
  nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam //Context
RRÅ, R.kh., 9, 50.1
  kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam /Context
RRS, 5, 37.2
  mārayetpuṭayogena nirutthaṃ jāyate dhruvam //Context
RRS, 5, 39.2
  caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam //Context
RRS, 5, 135.3
  kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam //Context
RSK, 2, 2.1
  śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ /Context
ŚdhSaṃh, 2, 11, 37.1
  dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām /Context