References

RPSudh, 1, 4.2
  sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //Context
RPSudh, 3, 5.2
  bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //Context
RPSudh, 3, 8.2
  pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā //Context
RPSudh, 3, 9.3
  saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //Context
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Context
RPSudh, 3, 44.1
  sannipātaharā sā tu pañcakolena saṃyutā /Context
RPSudh, 3, 46.2
  vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā //Context
RPSudh, 4, 55.2
  pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //Context
RPSudh, 4, 110.1
  raktapittaharā rūkṣā kṛmighnī rītikā matā /Context
RPSudh, 4, 110.2
  kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā //Context
RPSudh, 4, 113.1
  mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam /Context
RPSudh, 4, 116.1
  śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /Context
RPSudh, 4, 116.1
  śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /Context
RPSudh, 4, 117.1
  pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /Context
RPSudh, 5, 25.2
  sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //Context
RPSudh, 5, 27.1
  sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /Context
RPSudh, 5, 28.2
  sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam //Context
RPSudh, 5, 35.1
  saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /Context
RPSudh, 5, 102.0
  vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu //Context
RPSudh, 5, 120.1
  sarvamehaharaścaiva pittaśleṣmavināśanaḥ /Context
RPSudh, 6, 10.1
  vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /Context
RPSudh, 6, 14.2
  kuṣṭharogaharā sā tu pārade bījadhāriṇī //Context
RPSudh, 6, 25.2
  varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam //Context
RPSudh, 6, 40.1
  kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam /Context
RPSudh, 6, 75.1
  vṛṣyā doṣaharī netryā kaphavātavināśinī /Context
RPSudh, 6, 79.1
  sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate /Context
RPSudh, 6, 86.1
  tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ /Context
RPSudh, 6, 90.1
  nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut /Context
RPSudh, 6, 92.0
  biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //Context
RPSudh, 7, 44.1
  saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam /Context
RPSudh, 7, 48.1
  gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /Context