Fundstellen

ÅK, 2, 1, 147.2
  tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet //Kontext
ÅK, 2, 1, 148.1
  yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet /Kontext
ÅK, 2, 1, 148.2
  ayaṃ viśeṣasaṃskārastattadrogaharo bhavet //Kontext
ÅK, 2, 1, 154.2
  viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet //Kontext
ÅK, 2, 1, 156.2
  viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet //Kontext
ÅK, 2, 1, 182.1
  sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam /Kontext
ÅK, 2, 1, 192.2
  navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ //Kontext
ÅK, 2, 1, 195.2
  tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam //Kontext
ÅK, 2, 1, 219.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam /Kontext
ÅK, 2, 1, 263.1
  sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam /Kontext
ÅK, 2, 1, 279.1
  kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu /Kontext
ÅK, 2, 1, 284.1
  sauvīramañjanaṃ caiva raktapittaharaṃ hitam /Kontext
ÅK, 2, 1, 304.1
  tathā viṣaharā rucyā pācanī baladāyinī /Kontext
ÅK, 2, 1, 320.1
  vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /Kontext
ÅK, 2, 1, 328.2
  āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ //Kontext
ÅK, 2, 1, 349.2
  kaphārśaḥsamagulmāmam arocakaharaṃ param //Kontext
BhPr, 1, 8, 26.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Kontext
BhPr, 1, 8, 71.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Kontext
BhPr, 1, 8, 92.2
  sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut //Kontext
BhPr, 1, 8, 152.2
  vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut /Kontext
BhPr, 1, 8, 159.2
  bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /Kontext
BhPr, 1, 8, 170.2
  kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ //Kontext
BhPr, 1, 8, 186.3
  maṅgalyāni manojñāni grahadoṣaharāṇi ca //Kontext
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Kontext
BhPr, 1, 8, 202.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Kontext
BhPr, 2, 3, 68.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Kontext
BhPr, 2, 3, 124.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Kontext
BhPr, 2, 3, 249.3
  dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api //Kontext
BhPr, 2, 3, 253.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Kontext
KaiNigh, 2, 81.2
  śophadāhakṣataharo hitaḥ śodhanaropaṇe //Kontext
KaiNigh, 2, 146.2
  kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ //Kontext
MPālNigh, 4, 9.2
  kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //Kontext
MPālNigh, 4, 26.1
  manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ /Kontext
MPālNigh, 4, 31.2
  kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam //Kontext
MPālNigh, 4, 45.1
  bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /Kontext
RArṇ, 15, 49.1
  sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /Kontext
RArṇ, 15, 80.2
  sarvavyādhiharo devi palaike tasya bhakṣite //Kontext
RArṇ, 5, 43.1
  sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ /Kontext
RArṇ, 7, 14.3
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Kontext
RArṇ, 7, 51.2
  lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam //Kontext
RājNigh, 13, 16.2
  vātapittaharaṃ rucyaṃ valīpalitanāśanam //Kontext
RājNigh, 13, 19.2
  kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //Kontext
RājNigh, 13, 78.2
  kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam //Kontext
RājNigh, 13, 100.2
  kaphakāsārtihārī ca jantukrimiharo laghuḥ //Kontext
RājNigh, 13, 122.2
  gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut //Kontext
RājNigh, 13, 129.2
  viṣadoṣaharā rucyā pācanī baladāyinī //Kontext
RājNigh, 13, 164.2
  āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //Kontext
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Kontext
RājNigh, 13, 204.2
  vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ //Kontext
RCint, 3, 47.2
  dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ //Kontext
RCint, 3, 49.2
  ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /Kontext
RCint, 4, 29.1
  sarvarogaharaṃ vyoma jāyate yogavāhakam /Kontext
RCint, 6, 79.1
  gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam /Kontext
RCint, 6, 81.0
  vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ //Kontext
RCint, 7, 20.2
  avyāhataṃ viṣaharairvātādibhir aśoṣitam //Kontext
RCint, 7, 26.1
  sarvarogaharo vipraḥ kṣatriyo rasavādakṛt /Kontext
RCint, 7, 108.2
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Kontext
RCint, 7, 118.2
  mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam //Kontext
RCint, 8, 38.1
  dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /Kontext
RCūM, 10, 8.2
  dehalohakaraṃ tattu sarvarogaharaṃ param //Kontext
RCūM, 10, 28.3
  tattadrogaharair yogaiḥ sarvaroganikṛntanam //Kontext
RCūM, 10, 74.1
  niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /Kontext
RCūM, 10, 83.1
  sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam /Kontext
RCūM, 10, 86.2
  marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //Kontext
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Kontext
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Kontext
RCūM, 11, 51.1
  vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /Kontext
RCūM, 11, 63.1
  sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /Kontext
RCūM, 11, 109.1
  sarvarogaharo vṛṣyo jāraṇāyātiśasyate /Kontext
RCūM, 12, 47.1
  kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Kontext
RCūM, 13, 39.1
  kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /Kontext
RCūM, 13, 40.1
  rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ /Kontext
RCūM, 14, 22.1
  snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Kontext
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RCūM, 14, 70.1
  tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /Kontext
RCūM, 14, 79.2
  gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi //Kontext
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RCūM, 14, 164.2
  krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //Kontext
RCūM, 14, 165.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Kontext
RCūM, 14, 176.2
  krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam //Kontext
RCūM, 15, 58.2
  sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //Kontext
RMañj, 3, 53.2
  sarvarogaharaṃ vyoma jāyate yogavāhakam //Kontext
RMañj, 3, 75.2
  bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā //Kontext
RMañj, 3, 84.2
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Kontext
RMañj, 3, 94.2
  mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam //Kontext
RMañj, 6, 51.2
  dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //Kontext
RMañj, 6, 56.2
  rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ //Kontext
RMañj, 6, 92.1
  guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ /Kontext
RMañj, 6, 211.2
  guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ //Kontext
RMañj, 6, 216.3
  paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ //Kontext
RMañj, 6, 256.2
  rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ //Kontext
RMañj, 6, 312.2
  rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //Kontext
RMañj, 6, 337.3
  jalodaraharaṃ caiva tīvreṇa recanena tu //Kontext
RPSudh, 1, 4.2
  sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //Kontext
RPSudh, 3, 5.2
  bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //Kontext
RPSudh, 3, 8.2
  pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā //Kontext
RPSudh, 3, 9.3
  saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //Kontext
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Kontext
RPSudh, 3, 44.1
  sannipātaharā sā tu pañcakolena saṃyutā /Kontext
RPSudh, 3, 46.2
  vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā //Kontext
RPSudh, 4, 55.2
  pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //Kontext
RPSudh, 4, 110.1
  raktapittaharā rūkṣā kṛmighnī rītikā matā /Kontext
RPSudh, 4, 110.2
  kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā //Kontext
RPSudh, 4, 113.1
  mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam /Kontext
RPSudh, 4, 116.1
  śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /Kontext
RPSudh, 4, 116.1
  śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /Kontext
RPSudh, 4, 117.1
  pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /Kontext
RPSudh, 5, 25.2
  sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //Kontext
RPSudh, 5, 27.1
  sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /Kontext
RPSudh, 5, 28.2
  sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam //Kontext
RPSudh, 5, 35.1
  saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /Kontext
RPSudh, 5, 102.0
  vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu //Kontext
RPSudh, 5, 120.1
  sarvamehaharaścaiva pittaśleṣmavināśanaḥ /Kontext
RPSudh, 6, 10.1
  vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /Kontext
RPSudh, 6, 14.2
  kuṣṭharogaharā sā tu pārade bījadhāriṇī //Kontext
RPSudh, 6, 25.2
  varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam //Kontext
RPSudh, 6, 40.1
  kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam /Kontext
RPSudh, 6, 75.1
  vṛṣyā doṣaharī netryā kaphavātavināśinī /Kontext
RPSudh, 6, 79.1
  sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate /Kontext
RPSudh, 6, 86.1
  tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ /Kontext
RPSudh, 6, 90.1
  nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut /Kontext
RPSudh, 6, 92.0
  biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //Kontext
RPSudh, 7, 44.1
  saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam /Kontext
RPSudh, 7, 48.1
  gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /Kontext
RRÅ, R.kh., 1, 1.2
  bhavarogaharau vande caṇḍikācandraśekharau //Kontext
RRÅ, R.kh., 4, 45.1
  bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ /Kontext
RRÅ, R.kh., 6, 43.1
  yojayedanupānairvā tattadrogaharaṃ kṣaṇāt /Kontext
RRÅ, R.kh., 8, 69.1
  nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /Kontext
RRÅ, R.kh., 8, 70.2
  śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet //Kontext
RRÅ, R.kh., 9, 4.2
  sarvarogaharam etat sarvakuṣṭhaharaṃ param //Kontext
RRÅ, R.kh., 9, 4.2
  sarvarogaharam etat sarvakuṣṭhaharaṃ param //Kontext
RRÅ, R.kh., 9, 5.2
  kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param //Kontext
RRÅ, R.kh., 9, 60.3
  āmavātaharaṃ lauhaṃ valīpalitanāśanam //Kontext
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Kontext
RRÅ, V.kh., 16, 1.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam /Kontext
RRS, 2, 8.2
  dehalohakaraṃ tacca sarvarogaharaṃ param //Kontext
RRS, 2, 44.2
  tattadrogaharairyogaiḥ sarvarogaharaṃ param //Kontext
RRS, 2, 44.2
  tattadrogaharairyogaiḥ sarvarogaharaṃ param //Kontext
RRS, 2, 90.2
  marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ //Kontext
RRS, 2, 122.1
  niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /Kontext
RRS, 2, 133.2
  sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam //Kontext
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Kontext
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Kontext
RRS, 3, 64.2
  vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ //Kontext
RRS, 3, 102.1
  sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /Kontext
RRS, 3, 150.2
  sarvarogaharo vṛṣyo jāraṇāyātiśasyate //Kontext
RRS, 4, 52.1
  śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Kontext
RRS, 4, 77.1
  duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /Kontext
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Kontext
RRS, 5, 10.1
  snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Kontext
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RRS, 5, 28.1
  raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /Kontext
RRS, 5, 55.1
  śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /Kontext
RRS, 5, 66.1
  tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /Kontext
RRS, 5, 72.2
  gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi //Kontext
RRS, 5, 96.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RRS, 5, 114.2
  yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam /Kontext
RRS, 5, 114.4
  sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //Kontext
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Kontext
RRS, 5, 148.3
  tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām //Kontext
RRS, 5, 193.2
  pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā //Kontext
RRS, 5, 194.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Kontext
RRS, 5, 207.2
  kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam //Kontext
RSK, 2, 2.1
  śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ /Kontext
RSK, 3, 16.2
  sarvarogaharī kāmajananī kṣutprabodhanī //Kontext
ŚdhSaṃh, 2, 11, 66.1
  anupānaiśca saṃyuktaṃ tattadrogaharaṃ param /Kontext
ŚdhSaṃh, 2, 12, 212.2
  sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ //Kontext
ŚdhSaṃh, 2, 12, 212.2
  sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ //Kontext
ŚdhSaṃh, 2, 12, 217.2
  paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ //Kontext
ŚdhSaṃh, 2, 12, 238.2
  jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ //Kontext