Fundstellen

ÅK, 2, 1, 32.1
  mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet /Kontext
BhPr, 2, 3, 148.2
  samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet //Kontext
RAdhy, 1, 96.1
  āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet /Kontext
RArṇ, 17, 28.1
  pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam /Kontext
RArṇ, 8, 19.2
  śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari //Kontext
RCint, 3, 17.2
  samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet //Kontext
RCint, 5, 9.2
  mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret //Kontext
RHT, 7, 4.2
  varṣābhūvṛṣamokṣakasahitāḥ kṣāro yathālābham //Kontext
RRÅ, V.kh., 11, 6.2
  samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet //Kontext
RRÅ, V.kh., 2, 34.1
  etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam /Kontext
RRÅ, V.kh., 3, 16.2
  vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet //Kontext
RRÅ, V.kh., 3, 28.1
  etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet /Kontext
RRÅ, V.kh., 3, 77.1
  nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet /Kontext
RRÅ, V.kh., 9, 30.1
  nāgabaṃgārkakeṣvekaṃ yathālābhaṃ palārdhakam /Kontext
ŚdhSaṃh, 2, 11, 77.2
  yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 284.1
  tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /Kontext