References

RArṇ, 10, 14.2
  sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ //Context
RArṇ, 12, 214.1
  tatra gatvā vanoddeśe smaredghorasahasrakam /Context
RArṇ, 14, 12.1
  aṣṭāviṃśadguṇeneśi saptamī saṃkalī smṛtā /Context
RArṇ, 14, 13.2
  pañcapañcāśadguṇena daśamī saṃkalī smṛtā //Context
RArṇ, 17, 153.1
  ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ /Context
RArṇ, 4, 7.3
  taṃ svedayet talagataṃ dolāyantramiti smṛtam //Context
RArṇ, 4, 38.0
  prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā //Context
RArṇ, 6, 126.2
  vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ //Context
RArṇ, 7, 25.2
  vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ //Context
RArṇ, 7, 56.2
  rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ //Context
RArṇ, 7, 98.1
  tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /Context
RArṇ, 7, 107.2
  iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //Context
RArṇ, 8, 57.0
  raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //Context